________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ग्भूत्वा कश्चिदीशानदेवो जातः सोऽपि च तत्रातिसंक्लिष्टो भूत्वा भूयोभूयो नपुंसकवेदं बध्नाति, तदानीं च तस्य स्वभवान्तसमये वर्तमानत्य ' वर्षवरस्य ' नपुंसकवेदस्योत्कृष्टं प्रदेश सत्कर्म ||२८||
( उ० ) -- प्रतिज्ञातमेवाह - प्रागुक्तस्वरूपो गुणितकर्माशः सप्तमावनेरुध्धृत्य तिर्यक्षुत्पन्नः, तत्राप्यन्तर्मुहूर्त्त स्थित्वा मनुष्येषूत्पन्नः, तत्र सम्यक्त्वं प्राप्य सप्तकक्षपणाय यः शीघ्रमुत्पद्यते तस्य सम्यमिध्यात्वे मिध्यात्वस्य सर्वसंक्रमेण प्रक्षेपसमये सम्यमिध्यात्वस्यो त्कृष्टप्रदेशसत्कर्मस्वामित्वं लभ्यते, तदपि सम्यङ्निध्यात्वं यस्मिन् समये सर्वसंक्रमेण सम्यक्त्वे प्रक्षिपति तस्मिन् समये सम्यक्त्रस्योत्कृष्टप्रदेश सत्कर्मस्वामित्वम् | अक्षरयोजना त्रियम्-मिथ्यात्वे मिश्र च यथासंख्यं मिश्र शुद्धे च शुद्धपुज्जोदय भाविनि सम्यक्त्वे प्रक्षिप्ते सति मिश्रशुद्धयोः सम्यग्मिथ्यात्वसम्यक्त्वयोरुत्कृष्टं प्रदेशसत्कर्म भवति । तथा स एव गुणितकर्माशो नारकस्तिर्यग्भूत्वा कश्चिदीशानदेवो जातः सोऽपि च तत्रातिसंक्किष्टो भूत्वा भूयो भूयो नपुंसकवेदं बध्नाति तदानीं तस्य भवचरमसमये वर्त्तमानस्य वर्षवरस्यनपुंसक वेदस्योत्कृष्टप्रदेशसत्कर्म ||२८||
ईसा
पूरिता पुंसगं तो असंखवासीसु । पल्लासंखियभागेण पूरिए इत्थिवेयस्स ॥२९॥
( ० ) - ईसाणे नपुंसगवेयपुत्र्वपरगेण पूरिता ततो उच्चद्दित्तु लहुमेव 'असंखवासीसु'त्ति-भोगभूमिगेसु उप्पन्नो । तत्थ 'पल्लासंखियभागेण पूरिए इत्थिवेयस्स' त्ति-तत्थ संकिलेसेण पलिओवमस्स असंखेज्जेणं कालेणं इत्थवेउ पूरितो भवति, तंभि समते इत्थिवेयस्स उक्कोसपदेससंतं । कहं ? भण्णइ पढमसमते बद्धं पलिओवमस्स असंखेज्जतिभागेणं अहापवत्तसंकमेण णिट्ठाति ॥ २९ ॥
For Private and Personal Use Only