________________
Shri Mahavir Jain Aradhana Kendra
कर्मप्रकृतिः
॥५७॥
Ma
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षोऽस्तीति शेषः । तमहं वर्णयामि वर्णयिष्यामि । " वर्त्तमानसामीप्पे वर्त्तमानवद्वा " इति भविष्यति वर्त्तमाना ||२७|| मिच्छत्ते मीसम्मिय संपक्खित्तम्मि मीससुद्धाणं । वरिसवरस्स उ ईसाणगस्स चरमम्मि समयमि ॥२८॥ (चू०)– 'मिच्छत्ते मीसम्मिय संपक्खित्तम्मि मीसमुद्धाणं'ति ततो उच्चद्दितु तिरिएसु उववण्णो ततो अंतोमुहत्तेण मणुएसु उप्पन्नो तत्थ सम्मत्तं उप्पाएति । ततो लहुमेव खवणाए अन्भुट्टिओ जंमि समते मिच्छत्तं सम्मामिच्छत्ते सव्वसंकमेण संकंतं भवति तंमि समते सम्मामिच्छत्तस्स उक्कोसपदेससंतं भवति, (जंमि समते सम्मामिच्छत्तं सम्मत्ते सव्वसंकमेण संकतं भवइ तंमि समते सम्मत्तस्स उक्कोस पदेससंतं भवति ) । 'मीस सुद्धाणं' ति-सम्मामिच्छत्तसम्माणं । 'वरिसवरस्स उ ईसाणगयस्स चरमंमि समयंमि' सो चेव गुणियकम्मंसिगो | सव्वावासगाणि काउं ईसाणे उप्पन्नो, तत्थ संकिलेसेणं भूयो भूयो नपुंसगवेयमेव बंधति, तत्थ बहुगो पदेस | णिचयो भवति, तस्स चरिमसमये वट्टमाणस्स उक्कोसपदेससंतं ॥२८॥
(मलय ० ) - प्रतिज्ञातमेवाह - 'मिच्छत्ते' त्ति । स प्रागभिहितस्वरूपो गुणितकर्मांशः सप्तमपृथिव्या उध्धृत्य तिर्यक्षूत्पन्नः, तत्राप्यन्तर्मुहूर्त्तं स्थित्वा मनुष्येषु मध्ये समुत्पन्नः, तत्र सम्यक्त्वं प्राप्य सप्तकक्षपणाय शीघ्रमभ्युद्यतः । ततो यस्मिन् समये मिथ्यात्वं सम्यमिध्यात्वे सर्वसंक्रमेण प्रक्षिपति तस्मिन्समये सम्यमिध्यात्वस्योत्कृष्टं प्रदेशसत्कर्म । तदपि च सम्यमिध्यात्वं यस्मिन् समये सर्वसंक्रमेण सम्यक्त्वे प्रक्षिपति तस्मिन् समये सम्यक्त्वस्योत्कृष्टं प्रदेशसत्कर्म | अक्षरयोजना त्वियम् - मिथ्यात्वे मिश्रे च यथासंख्यं मिश्र सम्यक्त्वे च प्रक्षिप्ते सति तयोर्मिंश्रशुद्धयोः - मिश्रसम्यक्त्वयोरुत्कृष्टं प्रदेशसत्कर्म भवति । तथा स एव गुणितकमाशी नारकस्तिर्य
For Private and Personal Use Only
25
सत्ता
उत्कृष्टप्रदे| शसत्कर्मस्वामित्वं
॥५७॥