SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | संतसामित्तं च । तत्थ पुव्वं उक्कोसपदेससंतसामित्तं भण्णइसंपुन्नगुणियकम्मो पएसउक्कस्ससंतसामी उ । तस्सेव य उप्पि विणिग्गयस्स कासिंचि वन्नेऽहं ॥२७॥ (चू०)-'संपुन्नगुणियकम्मो' त्ति-संपन्नगुणियकम्मंसिगत्तणं जस्स अस्थि सो संपन्नगुणियकम्मो 'पएसउक्स्स संतसामी उत्ति-उक्कोसपदेससामी भवति । 'तस्सेव य'त्ति-णेरतियचरमसमते वहमाणस्स सामन्नेणं सव्वकम्माण उकोसं पदेससंतकम्मं भवति । 'उप्पि विणिग्गयरस कासिं चि वण्णे ह'ति-जेसिं कम्माणं अतो विसेसो अस्थि तेसिं तओ नियग्गस जो विसेसो तं भणामि ॥२७॥ __ (मलय०)-तदेवं कृता साधनादिप्ररूपणा । सम्प्रति स्वामित्वं वक्तव्यम् । तच्च द्विधा-उत्कृष्ट प्रदेशसत्कर्मस्वामित्वं जघन्यप्रदेश | सत्कर्मस्वामित्वं च । तत्रोत्कृष्टप्रदेशसत्कर्मस्वामित्वमाह-'संपुन्न' त्ति। उत्कृष्टप्रदेशसत्कर्मस्वामी संपूर्णगुणितकांशः सप्तमपृथिव्यां नारकश्चरमसमये वर्तमानः प्रायः सर्वासामपि प्रकृतीनामवगन्तव्यः । कासांचित्पुनः प्रकृतीनां तस्यैव संपूर्णगुणितकाशस्य सप्तमपृथिव्या विनिर्गतस्योपरिष्टात् विशेषोऽस्ति । ततस्तमहं 'वर्णयामि'-वर्णयिष्यामि । वर्तमानसामीप्ये वर्तमानवद्वे'ति (श्रीमलय०-३४-८४) भविष्यति वर्तमानः ॥२७॥ ___ (उ०) तदेवं कृता साधनादिप्ररूपणा, अथ खामित्वमभिधानीयं, तच्च द्विधा-उत्कृष्ट प्रदेशसत्कर्मस्वामित्वं जघन्यप्रदेशसत्कर्मस्वामित्वं चेति । तत्रोत्कृष्टप्रदेशसत्कर्मस्वामित्वमाह-उत्कृष्टप्रदेशसत्कर्मस्वामी सम्पूर्णगुणितकाशः सप्तमावनौ चरमसमये वर्तमानो नारका प्रायः सर्वासामपि प्रकृतीनां ज्ञातव्यः । कासाश्चित्तु प्रकृतीनां तस्यैव सम्पूर्णगुणितकमांशस्य सप्तमावनेर्विनिर्गतस्योपरि विशे PACEHONEReatery For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy