SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मप्रकृतिः सत्ता ॥४२॥ स्थिति| सत्कर्म खामित्वं CDDOGe णाणावरण चउरो दसणावरण असायवेयणिज्जं मिच्छत्तं सोलसकसाया पंचेंदियजाति वेउब्वियसत्तगं मणुय| तिरिय पडुच्च तेजतिगसत्तगं इंडसंहाणं वन्नातिवीसं अगुरुलहुगं उवघायं पराघायं उस्सास उज्जोवं अपसत्थविहायगतितसबायरपज्जत्तगपत्तेयअथिरअसुभदुभगदुस्सर अणाएज अजसनिमेणणीयागोय पंचण्हं अन्तराइयाणं एयासिं छलसीते पगतीणं उक्कोसहितिसंतकम्मं उक्कोसहितिबन्धेणं तुल्लं । किं कारणं? भन्नति-उक्कोसं द्वितिपंधिउमाढत्तो अबाहाए वि पुवबद्धं दलियं अत्थि तं वेदिजति तम्हा उक्कोसहितिबंधकाले दलियं सब्वत्थ निरंतरं लभति । 'अणुदयबंधपराणं समयूण'त्ति-जे कम्मा अणुदयिणो बंधुक्कसा य तेसिं समऊण त्ति समऊणा उकोसहिती द्वितिसंतकम्मं भवति । के ते? भण्णइ-णिद्दापंचगं णिरयगति तिरयगति एगिदियजाति उरालिय सत्तगं सेवसंघयणं णिरयतिरियाणुपुब्वीतो आतावं थावरमिति एयासि वीसाए पगतीणं जम्मि काले उक्कोसतो | द्वितिबन्धो तंमि काले उदओ णत्थि । कहं ? भण्णति-निद्दापणगस्स उक्कस्स संकिलिट्ठस्स उदतो नत्थि । णिरयदुगस्स तिरियमणुया उक्कोसं द्विति बन्धंति तेसु तेसिं उदतो नत्थि । सेसाणं कम्माणं देवा उकोसं | द्विति बंधति, केसि वि नेरइया वि,तेसु वि तेसिं उदओ नत्थि त्ति। उक्कोसं हितिबन्धिउमाढत्तो पुव्वबद्धं संतकम्म अबाहाते अत्थि उदयट्ठितिदलियं उदयाभावातो उदयवतीसु अप्पप्पणो जातीसु थिबुगसंकमेण संकमंति । तं |च संतकम्मं तस्सेव दिस्सइ तम्हा तेण उदयहितीए ऊणं समऊणं वुचति । 'जहिई जेटुंति-जट्टितिं पडुच्च उक्कोस| द्वितीचेव लम्भति । कहं ? भन्नति-तम्मि काले सो समतो अत्थित्ति काउं ॥१७॥ ADSENSOO ॥४२॥ For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy