SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassaqarsuri Gyanmandir अजहन्नं तस्स आदी णत्थि धुवसंतकम्मत्ता, तम्हा अणातियं, धुवाधुवं पुवुत्तं । 'दुहाणुत्त'ति-अभणियाणं | मूलपगदीणं उत्तरपगदीणं च उक्कोसणुक्कोसजहन्नविकप्पा, अधुवसंताणं अट्ठावीसाए पगदीणं उक्कोसणुक्कोसजहः न्नाजहन्ना चत्तारि विकप्पा सादिया अधुवा, कहं ? भन्नइ-उक्कोसाणुक्कोसादीणं ठितीणं परावती अस्थित्ति तम्हा सादिय अधुवा ॥१६॥ (मलय०) तदेवमुक्तं प्रकृतिसत्कर्म । सम्प्रति स्थितिसत्कर्म वक्तव्यम् । तत्र त्रयोर्थाधिकाराः, तद्यथा-भेदः, साधनादिप्ररूपणा, | स्वामित्वं चेति। तत्र भेदःप्रागिव । साधनादिप्ररूपणा च द्विधा-मूलप्रकृतिविषया उत्तरप्रकृतिविषया च। तत्र प्रथमतो मूलप्रकृतिविषयां | साधनादिप्ररूपणां चिकीर्षुराह-'मूलठिइत्ति। मूलप्रकृतिस्थितिसत्कर्म अजघन्यं त्रिधा त्रिप्रकारम् । तद्यथा-अनादिध्रुवमध्रुवं च । तथाहिमृलप्रकृतीनां अजघन्यं स्थितिसत्कर्म खस्वक्षयपर्यवसाने समयमात्रैकस्थित्यवशेषे भवति, तच्च सादि अध्रुवं च । नतोऽन्यत्सर्वमजघन्यम्, तच्चानादि, सदैव भावात् । ध्रुवाध्रुवता पूर्ववत् । उत्कृष्टमनुत्कृष्टं च साधध्रुवं द्वयोरपि पर्यायेणानेकशो भवनात् । कृता मूलप्रकृतीनां साधनादिप्ररूपणा । सम्प्रत्युत्तरप्रकृतीनां क्रियते-'चउद्धा य इत्यादि । अत्र षष्ठयर्थे प्रथमा, ततोऽयमर्थः-प्रथमकषायाणामनन्तानुबन्धिनामजघन्य स्थितिसत्कर्म चतुर्धा चतुष्प्रकारम् , तद्यथा-सादि अनादि ध्रुवमध्रुवं च । तथाहि-एषां जघन्य स्थितिसत्कर्म स्वक्षयोपान्त्यसमये स्वरूपापेक्षया समयमात्रैकस्थितिरूपम् , अन्यथा तु द्विसमयमानम् , तच्च साद्यध्रुवम् , ततोऽन्यत्सर्वमजघन्यम् , तदपि चोद्वलितानां भूयो बन्धे सादि, तत्स्थानमप्राप्तानां पुनरनादि, ध्रुवाध्रुवता पूर्ववत् । तथा तीर्थकरनामोदलनयोग्यत्रयोविंशत्यायुश्चतुष्टयवर्जितानां शेषाणां षड्विंशत्यधिकशतसंख्यानां प्रकृतीनामजघन्य स्थितिसत्कर्म विधा, तद्यथा-अनादि ध्रुवमध्रुवं च । तथाहि PADDDDDGe CARRIDDOS For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy