SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra, www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir DIGERSONCE संकमओ दीहाणं सहालिगाए उ आगमो संतं । समऊणमणुदयाणं उभयासिं जट्टिई तुल्ला ॥१८॥ (चू०)-'संकमतो दीहाणं सहालिगाए उ आगमो संतति-जेसिं कम्माणं संकमातो उकोसद्वितिसंतं लब्भति उदतो य अत्थि तेसिं आवलिया ऊणा उक्कोसा द्विति संकमति, आगमोत्ति संकमणे लद्धो, तं आवलिगाए सह उक्कोसहितिसंतं गणिज्जति । किं कारणं ? भन्नति-तं तं कम्मं बंधमाणस्स जा बंधुक्कसा द्विती आवलियातीया बज्झमाणं उदयावलियाते उप्परि संकमंति पुब्वं बद्धं उदयागयं वेदिजति तम्हा उदयावलियाए सह उक्कोसट्ठितिसंतकम्म वुचति । के ते? भण्णइ-सातावेयणीय संमत्तं णवणोकसाय मणुगति आतिमा संहाणसंघयणा(दस)अपसत्थविहायगतिथिरसुभसुभगसुस्सरआदेजजसकित्तिउच्चागोयमिति एतासिंतीसाते पगतीणं | आवलिगूणा उक्कोसा हिती द्वितिसंतकम्मं भवति । सम्मतस्स अन्तोमुहूत्तूणा उक्कोसिया द्विती हितिसंतकम्मं होति । 'समयूणमणुदयाणं'ति-अणुदयिगाणं संकमुक्कस्साणं तमेव समयूणातो उक्कोसा द्विती संतकम्म | वुच्चति । के ते? भण्णइ-संमाभिच्छत्तं देवगति बेदिदियतेइंदियचोरिदियजातीतो आहारसत्तगं मणुयदेवाणु: पुवीओ सुहमअपज्जत्तगसाहारणतित्थगरमिति एएसिं अट्ठारसण्हं कम्माणं समऊणं भवति, कहं ? भण्णइ| उक्कोसहितिबन्धति(न्धाओ) परिवडिओ तयणंतरमेव एए बंधतित्ति काउं, तम्मि काले तेसिं उदओ णत्थि, ४ अन्तोमुहुत्तातो परओ उदओ भवतित्ति, आहारगतित्थगरनामाणं बंधकाले उदओ एव णत्थि, सम्मामिच्छ तस्स सम्मादिहिस्स उक्कोसा द्विति लन्भति । तेसिं उदयाभावातो उदयहितिगयं दलियं सजातिभि थिबुग For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy