________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
A
सत्ता प्रकृतिसत्कमस्थान| स्वामित्वं
| वेदे क्षीणे चतस्रः। ततः संज्वलनक्रोधे क्षीणे तिस्रः । ततः संज्वलने माने क्षीणे द्वे । ततः संज्वलन्यां मायायां क्षीणायामेका॥११॥ कर्मप्रकृतिः - इयाणिं गुणहाणेसु कस्स कतिट्ठाणा भवंति तं निरूवणत्थं भन्नति
तिनग तिगं पणगं पणगंपणगं च पणगमह दोन्नि । दस तिन्नि दोन्नि मिच्छाइगेसु जावोवसंतोत्ति ॥१२॥
(०)-तिन्नि मिच्छादिहिस्स संतवाणाणि । तं जहा-अट्ठावीसा, सत्तावीसा, छब्बीसा । 'एग'ति-सासायKणस्स एगा अट्ठावीसा संतं, कारणं पुव्वुत्तं । तिगं सम्मामिच्छदिहिस्स संतट्ठाणाणि, तं जहा-२८-२७-२४ ।
अट्ठावीससंतकमिगो सम्मामिच्छत्तं गओ तेण अट्ठावीसा । मिच्छदिट्टिणा संमत्तं उव्वलियं पच्छा सत्तावीस४. संतकंमिगो सम्मामिच्छत्तं गतो तं पडुच्च २७ । चउव्वीससंतकमिगो संमदिहि सम्मामिच्छत्तं गतो तं पडुच्च
चउवीसा । 'पणगं'ति-असंजयसंमदिहिस्स पंच संतहाणाणि । तं जहा-२८-२४-२३-२२-२१ । अट्ठावीसा उवसमसंमदिहिस्स वा वेयगसम्मदिहिस्स वा सव्वमोहसंतकमिस्स अट्ठावीसा । चउवीसा अणंताणुबंधिअसंतकमंसिगस्स वेयगसम्मदिहिस्स वा उवसमसम्मदिहिस्स वा भवति । तेवीसा वेयगसम्मदिहिस्स मिच्छत्ते खविए भवइ । सम्मामिच्छत्त खविए बावीसा । एकवीसा खातियसम्मदिहिस्स भवति । पणगानि ते चेव |पंच संजयासंजयस्स वि, 'पणगं च'त्ति-ते चेव पमत्तसंजयस्स वि । पुणो 'पणगंति-एए चेव अपमत्तसंजयस्स पंचट्ठाणा। ते तेसि सव्वेसिं जहा असंजयसम्मदिहिस्स भावणा तहा भाणियव्वा । अह दोन्नित्ति-अपुब्व'करणस्स दोन्नि हाणाणि २४-२१ । चउवीसा उवसमसम्मदिहिस्स उवसमसेढीते । एक्कवीसा खातियसम्म
DDOGane
2DIODIODOGGIODICES
For Private and Personal Use Only