SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir RECICIDCORDS | दिहिस्स दोसु वि सेढीसुं भवति। 'दसत्ति अणियहिस्स दस संतवाणाणि । तं जहा-२४-२१-१३-१२-११-५-४३-२-१ । तत्थ चउव्वीसा उवसमसेढीए, एक्कवीसा दोसु वि सेढीसु, सेसा खवगसेढीते, तेसिं पुब्युत्तं कारणं । 'तिन्नित्ति-सुहुमसंपरागरस तिन्नि संतहाणाणि, तं जहा-२४-२१-१। चउब्बीसा एक्कवीसातो उवसमसेढीए, | एगो खवगस्स होति । 'दोन्नि'त्ति-उवसंतकसायस्स दो संतवाणाणि २४-२१ उवसमखतीय सम्मदिट्ठीणं जहकम। 'मिच्छाइगेसु जावोवसंतोत्ति-मिच्छादिहि आदि जाव उवसंतकसातो ताव एए हाणा परिवाडीए घेत्तव्वा ॥१२॥ (मलय०)-सम्प्रत्येतानि प्रकृतिसत्कर्मस्थानानि गुणस्थानकेषु विचिन्तयन्बाह-'तिन्नेगत्ति । यावदुपशान्तमोहगुणस्थानकं तावन्मिध्यादृष्टयादिषु गुणस्थानकेषु यथासंख्यं ज्यादीनि प्रकृतिसत्कर्मस्थानानि भवन्ति । तत्र मिथ्यादृष्टिगुणस्थानके त्रीणि प्रकृतिसत्कर्मस्थानानि । तद्यथा-अष्टाविंशतिः, सप्तविंशतिः, पविशतिश्च । एतानि च पागेव भावितानि । सासादनसम्यग्दृष्टिगुणस्थानके एक प्रकृतिसत्कर्मस्थानमष्टाविंशतिरूपम् । सम्यमिथ्यादृष्टिगुणस्थानके त्रीणि प्रकृतिसत्कर्मस्थानानि, तद्यथा-अष्टाविंशतिः सप्तविंशतिचतुर्विंशतिश्च । इह योऽष्टाविंशतिसत्कर्मा सन् सम्यमिथ्यात्वं गतस्तमाश्रित्याष्टाविंशतिः। येन पुनर्मिध्यादृष्टिना सता पूर्व सम्यक्त्वमुदलितं ततः सप्तविंशतिसत्कर्मणा सता सम्यमिथ्यात्वमनुभवितुमारब्धं तं प्रति सप्तविंशतिः । चतुर्विंशतिसत्कर्मणां सम्यमिथ्या५ दृष्टिं प्रतीत्य पुनश्चतुर्विंशतिः प्राप्यते । तथाविरतसम्यग्दृष्टिगुणस्थानके पश्च प्रकृतिसत्कर्मस्थानानि, तद्यथा-अष्टाविंशतिः चतुर्वि शतिः त्रयोविंशतिः द्वाविंशतिः एकविंशतिश्च । तत्राष्टाविंशतिरौपशमिकसम्यग्दृष्टेः क्षायोपशमिकसम्यग्दृष्टेर्वा । अष्टाविंशतिसत्कर्मणो DROOR For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy