________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मप्रकृतिः
॥२३॥
उदयः जघन्यप्रदेशोदयस्वामित्वं
समुत्पन्ना, शीघ्रमेव च पर्याप्ता, ततः उत्कृष्टसंक्लेशे वर्तमाना स्त्रीवेदस्योत्कृष्टां स्थिति बध्नाति, पूर्ववद्धां चोद्वर्त्तयति, उत्कृष्टस्थिति- | बन्धात्परत आवलिकायाश्चरमसमये तस्याः ततः स्त्रीवेदस्य जघन्यः प्रदेशोदयो भवति, तदवोद्वर्तनादिविरलीकृतत्वादनन्तरसमयभाव्युदीरणाद्यभावाच्च स्तोकप्रदेशप्राप्तेः ॥२७॥
अप्पद्धाजोगचियाणाऊणुक्कस्सगट्रिडणंते । उवार थोवनिसेगे चिरतिव्वासायवेईणं ॥२८॥ (चू०)-अप्पाते बंधगद्धाए अप्पेणं जोगेणं 'चियाण'ति-बद्धाण 'आऊणुक्कस्सगढितीणतित्ति-चउण्हं आउगाणं अप्पप्पणो उकोसद्वितीणं अंतिमे समए जहन्नओ पदेसुदओ। 'उवरि थोवणिसेगेत्ति-उपरिल्लीसु द्वितीसु दलियस्स जहन्नगं निक्खेवं करेंति । 'चिरतिब्बासायवेईण'ति-दीहं कालं तिव्वं असात अप्पप्पणो पाउग्गं वेदेताणं । एते विसेसा आउगाणं, कहं ? भण्णति-अप्पाते अप्पाते आउगबंधगद्वाए अप्पेणं जोगेणं उपरिल्लीसु द्वितिसु निसेगस्स जहन्नं निक्खेवयं करेति, ततो उप्पन्नस्स दीहकालं तीव्वं असायं वेदेमाणस्स बहुगा पोग्गला सडिया भवंति, ततो चउण्हं आउगाणं चरिमसमते जहन्नतो पदेसुदओ ॥२८॥ । (मलय०)-'अप्पद्धत्ति-अल्पया बन्धाद्धया अल्पेन च योगेन 'चितानां बद्धानां चतुर्णामप्यायुषां 'ज्येष्ठस्थितीनां'-उत्कृष्टस्थिती| नां 'अन्ते'-अन्तिमे 'उपरि-सर्वोपरितने समये सर्वस्तोकदलिकनिक्षेपे चिरकालं तीवासातवेदनाभिभूतानां क्षपितकाशानां तत्तदायुर्वे दिनां जघन्यः प्रदेशोदयः । तीव्रासातवेदनया ह्यभिभूतानां बहवः पुद्गलाः परिसटन्तीति कृत्वा तीब्रासातवेदिग्रहणम् ॥२८॥ ..
(उ०)- अल्पया बन्धाद्धयाऽल्पेन च योगेन चितानां बद्धानां चतुर्णामप्यायुषां ज्येष्ठस्थितीनामन्तेऽन्तिमे उपरि सर्वोपरितने समये |
CHELORSTOR
॥२३॥
For Private and Personal Use Only