________________
Shri Mahavir Jain Aradhana Kend
1592
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उदयाभावातो ||२४|| (मलय ० ) – 'वरिसवर' त्ति-वर्षवरो नपुंसकवेदः, ततो नपुंसकवेदतिर्यग्गतिस्थावरनीचैर्गोत्राणां जघन्यः प्रदेशोदयो मतिज्ञानावरणस्येवावसेयः । निद्रानिद्रादयोऽपि तिस्रः प्रकृतयो जघन्यप्रदेशोदयविषये मतिज्ञानावरणवद्भावनीयाः, नवरमिन्द्रियपर्याया पर्यातस्य प्रथमसमये इति द्रष्टव्यम् । ततोऽनन्तरसमये उदीरणायाः संभवेन जघन्य प्रदेशोदयासंभवात् ||२४||
( उ० ) - वर्षवरो नपुंसक वेदस्ततो नपुंसक वेदांतेर्यग्गतिस्थावरनीचैर्गोत्राणां जघन्यः प्रदेशोदयो मतिज्ञानावरणस्येव ज्ञातव्यः । निद्रानिद्रादयोऽपि तिस्रः प्रकृतयो जघन्य प्रदेशोदय विचारे मतिज्ञानावरणवद्भावनीयाः । नवरमिन्द्रियपर्याप्त्या पर्याप्तस्य प्रथमसमय इति | द्रष्टव्यं । द्वितीयादिसमयेषूदीरणायाः संभवाज्जघन्यप्रदेशोदयासंभव इति प्रथमसमयग्रहणम् ॥ २४ ॥
दंसणमोहे तिविहे उदीरणुदए उ आलिगं गंतुं । सत्तरसह वि एवं उवसमइत्ता गए देवं ॥ २५ ॥
(०) - 'दंसणमोहे तिविहे उदीरणुदए उ आलिगं गंतु'त्ति - खवियकम्मंसिगस्स उवसमसम्मद्दिस्सि 'उदीरणुदते 'त्ति-बितिपठितीते दलियं अंतरकरणंमि आवलिगमेत्तं पवेसामिति, तस्स मूले बहुगा पोग्गला, बितिए समए विसेसहीणा, एवं जाव चरिमसमते विसेसहीणा, आवलियाए तिस्से उदीरणुदयस्स चरिमसमते उबसमसंमत्तातो परिवडमाणस्स सम्मत्तमीसमिच्छत्ताणं तिन्हं कम्माणं तं तं वेदेमाणस्स जहन्नओ पदेसुदतो । 'सत्तरसण्ह वि एवं 'ति- अनंताणुबंधिवज्जा वारसकसाया पुरिसवेय हस्सरतिभयदुगंछाणं एएसि सत्तरसण्हं कंमाणं एवं चेव उदीरणुदयंमि आवलियं गंतॄणं भवतित्ति भणियं भवति । 'उवसमइत्ता गते देवेत्ति एए उवसाभिऊ
For Private and Personal Use Only