________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मस्थान
दरसम्परायाद्धाया यावत्संख्येया भागास्तावत्सत्यः, परतः स्त्यानचित्रिकक्षये षड्भवन्ति, ताश्च तावत्सत्यो यावत्क्षीणकषायस्य द्विच-13 कर्मप्रकृतिः १७ रमसमयः, तस्मिन् द्विचरमसमये निद्राप्रचलयोर्व्यवच्छेदः, ततश्चरमसमये चतस्र एव सत्यस्ता अपि तत्र व्यवच्छिद्यन्ते । तथा वेदनी-1 सत्ता ॥३४॥
| यायुर्गोत्राणां द्वे द्वे प्रकृतिस्थाने, तद्यथा-वे एका च । तत्र वेदनीयस्य यावदेका प्रकृतिर्न क्षीणा तावद्वे सत्यौ, एकस्यां तु क्षीणा-ISप्रकृतिसत्क| यामेका सती । गोत्रस्य यावदेकं न क्षीणमुद्वलितं वा तावद्वे सत्यौ । नीचर्गोत्रे क्षीणे उच्चगोत्रे योद्वलिते पुनरेका सती । आयुषस्तु |
स्वामित्वं यावद्वद्धमायुनोंदेति तावडे प्रकृती सत्यौ, उदिते तु तस्मिन् प्राक्तनं क्षीणमित्येका सती ॥१०॥
इयाणि मोहस्स पगतिट्ठाणसंतं भन्नतिएगाइ जाव पंचगमेकारस बार तेरसिगवीसा । बिय तिय चउरो छस्सत्त अट्ठ वीसा य मोहस्स ॥११॥
(चू०)-१-२-३-४-५-११-१२-१३-२१-२२-२३-२४-२६-२७-२८ एयाणि मोहणिजस्स संतकंमट्ठाणाणि । सुहगहणनिमित्त विवरीयाणि वक्खाणिजंति । तत्थ अट्ठावीसा सव्वमोहसमुदतो । ततो सम्मत्ते उव्वलिए सत्तावीसा । ततो समामिच्छत्ते उव्वलिते छब्बीसा, अणादिमिच्छदिहिस्स वा छन्वीसा। अट्ठावीसातो अणंताणुबंधिविसंजोजिए चउवीसा । ततो मिच्छत्ते खविते तेवीसा। ततो संमामिच्छत्ते खविते वावीसा । ततो संमत्ते खविते एकवीसा । ततो अट्ठकसाते खविते तेरस । ततो नपुंसगवेदे स्खविते वारस । ततो इत्थिवेए। खविए एक्कारस । ततो छनोकसाते खविते पंच । ततो पुरिसवेए खविए चत्तारि । ततो कोहसंजलणे खविते तिन्नि। ततो माणसंजलणे खविते दोन्नि । ततो मायासंजलणाते खविते एको लोभो । संतवाणनिरूवणा कया ॥११॥
॥३०॥
OTO
D
For Private and Personal Use Only