SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir १५ उक्कोसिगाते [आउगं] बंधगद्धाते उक्कस्सगेणं जोगेणं बंधित्तु 'आगम्मपुव्वकोडीए'त्ति-पुवकोडायुगेसु अप्पप्पणो कर्मप्रकृतिःजातीसु उप्पन्नो । 'सायबहुलस्स'ति-सुहबहुलस्स बहुगा पोग्गलाण सडंतित्ति काउं । 'अचिरातोत्ति-उप्पायातो सत्ता अंतोमुहुत्ताउं मरिउ उक्कस्सं अन्नं परभवियं सजातिआउगं बंधंति, 'बंधेते'त्ति-तीसे आउगद्धा अंतिमे समते उत्कृष्टप्रदे॥६०॥ शसत्कर्म'जाव णोवद्दे'ति-जाव उवहेतु णाढवेति आउगे बद्धे वितियसमते चेव उबट्टेउं आढवेति तंमि समते वट्टमाणस्स स्वामित्वं तिरियमणुयाउगाणं उक्कोसं पदेससंतं, दोण्हवि आउगाणं किंचूर्ण दलियं अत्थित्ति काउं ॥३३॥ __(मलय०)-'ससाउगाणि'त्ति शेषायुषी तियङ्मनुप्यायुषी। 'पुचकोडीए' ति-पूर्वकोटयोपलक्षिते पूर्वकोटिप्रमाणे । उत्कृष्टया | बन्धाद्धया उत्कृष्टयोगबद्धे । बवा च निजकेषु भवेषु निजनिजभवे समागत्य सातबहुलः सन् ते आयुषी यथायोगमनुभवति । ( सुखितस्य हि न भूयांस आयुःपुद्गलाः परिसटन्तीति कृत्वा सातग्रहणं कृतम् । ततोऽचिरात् बन्धान्ते इति उत्पत्तिसमयादूर्ध्वमन्त मुहूर्तमात्रमेव स्थित्वा मर्तुकामो जातः सन् उत्कृष्टया बन्धाद्धया उत्कृष्टैश्च योगैरन्यत् पारभविक समानजातीयं मनुष्यो मनुष्यायुः, तियड्च तिर्यगायुर्वध्नाति । ततो बन्धान्तसमये यावन्नाद्याप्यपवर्तयति तावत्तस्य सातबहुलस्य मनुष्यस्य सतो मनुष्यायुषः, तिरश्वः | सतस्तिर्यगायुष उत्कृष्टं प्रदेशसत्कर्म भवति । यतस्तस्य तदानीं स्वभवायुः किश्चिदून परभवायुश्च समानजातीयं परिपूर्णदलिकमस्तीति | Y | कृत्वा, बन्धानन्तरं चायुर्वेद्यमान द्वितीये समयेऽपवर्तयिष्यति, तत उक्त बन्धान्ते इति ॥३३॥ ___(उ०)-शेषायुषी तिर्यमनुष्यायुषी, पूर्वकोटयेत्युपलक्षणे तृतीया, ततः पूर्वकोटिप्रमाणे इत्यर्थः, उत्कृष्टया बन्धाद्धयोत्कृष्टैश्च || ॥६ ॥ | योगबद्धे सती निजकभवेषु निजनिजभवे समागत्य यः सातबहुल: सन् यथायोगमनुभवति, सुखितस्य न प्रभूता आयुःपुद्गलाः RSSCORPODSODER For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy