SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पत IRANA | तिरपर्याप्तकैकेन्द्रियस्य प्रायोग्या द्रष्टव्या । इहापर्याप्तकैकेन्द्रियप्रायोग्याः पञ्चविंशतिप्रकृतयः प्राक् संभवत उपात्तास्ततो बादरप्रत्येकरू-18 कर्मप्रकृतिः । पाभ्यां द्वाभ्यामुद्धरिताभ्यां प्रकृतिभ्यां प्रक्षिप्ताभ्यां सूक्ष्मसाधारणयोः प्रतिपक्षभृतयोः संचारणे त्रयोविंशतौ चत्वारो भङ्गा भवन्ति । | गतिप्रायो॥१२॥ तथाहि-बादरनाम्नि वध्यमाने एका त्रयोविंशतिः प्रत्येकनाम्ना सह प्राप्यते, द्वितीया साधारणनाम्ना । एवं सूक्ष्मनाम्नयपि वध्यमाने द्वे ग्याणिनात्रयोविंशती इति । तदेवमुक्तमपर्याप्तकैकेन्द्रियप्रायोग्यवक्तव्यम् । पर्याप्तकैकेन्द्रियप्रायोग्यवन्धस्थानचिन्तायामपर्याप्तकमपनीय पर्याप्तकं म्नोबन्ध स्थानानि प्रक्षेप्यम् । सैव च त्रयोविंशतिः पराघातोच्छ्वाससहिता पञ्चविंशतिर्भवति, सा च पर्याप्तकैकेन्द्रियप्रायोग्य बनतो मिथ्यादृष्टेरवगन्तव्या। | इह पर्याप्त केन्द्रियप्रायोग्याः पागातपेन सह द्वात्रिंशत्प्रकृतयः संभविन्य उक्तास्तत्र पञ्चविंशतिबन्धे आतपमुद्योतं वा न संभवति | उच्छ्वासपराघाते च प्रक्षिप्ते इति, स्थिरशुभयश कीर्तिरूपास्तिस्रः प्रकृतय उद्धरितास्तिष्ठन्ति, ताश्चास्थिराशुभायशःकीर्तिप्रतिपक्षभूताः, | ततो विकल्पेन तासामेव स्थाने प्रक्षेप्तव्याः । तथा च सत्येवमभिलापः-तिर्यग्गतिस्तिर्यगानुपूर्वी एकेन्द्रियजातिरौदारिकतैजसकाम| णानि हुण्डं वर्णादिचतुष्टयमगुरुलघूपधातोच्छ्वासस्थावरपराघातनामानि पर्याप्तं बादरसूक्ष्मयोरेकतरं प्रत्येकसाधारणयोरेकतरं स्थिरा स्थिरयोरेकतरं शुभाशुभयोरेकतरं यशःकीय॑यशाकीयोरेकतरा दुर्भगमनादेयं निर्माणं चेति । अत्र विंशतिर्भङ्गाः, तत्र बादरपर्याप्तहा प्रत्येकस्थिरशुभेषु वध्यमानेषु यश-कीर्त्या सहको द्वितीयश्चायशःकीर्त्या, एतौ च द्वौ शुभेन लब्धौ, एवमशुभेनापि द्वौ लब्धौ, ततो जाताश्चत्वारः, एते चत्वार स्थिरेण लब्धाः, एवमस्थिरेणापि चत्वारो लभ्यन्ते, जाता अष्टौ, ते च बादरपर्याप्तप्रत्येकैः सह लब्धाः। यदा तु प्रत्येकस्थाने साधारणमभिषिच्यते तदा स्थिरास्थिरशुभाशुभायशःकीर्तिभिश्चत्वारः, साधारणेन सह यश-कीत्तिवन्धप्रतिषेधात्तदाश्रित- ॥११७॥ | भङ्गाप्राप्तेः । सूक्ष्मपर्याप्तनाम्नोस्तु बध्यमानयोः प्रत्येकसाधारणस्थिरास्थिरशुभाशुभायशःकीर्तिभिरष्टौ । सूक्ष्मेणापि सह यशाकीबन्धा For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy