SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandit Shri Mahavir Jain Aradhana Kendra www.kobatrth.org कर्मप्रकृतिः ॥१५॥ . (चू०) 'बन्धोदीरणसंकमसंतुदयाण'ति-एएसि पंचण्हं पदाणं 'जहन्नगाईहिं'ति-जहन्नउक्कोसेणं 'संवेहो'त्ति|परोप्परमेलवणं 'पगतिहितिअणुभागपदेसतो णेओ'त्ति-एएहिं णेयव्वा ॥५४॥ बंधोदय सत्ता __(मलय०)-'बंधोदीरण'त्ति-बन्धोदीरणासंक्रमसत्तोदयरूपाणां पञ्चानां पदार्थानां 'प्रकृतिस्थित्यनुभागप्रदेशतः' प्रकृतिस्थित्यनु संवेधः | भागप्रदेशानधिकृत्य जघन्याजघन्योत्कृष्टानुत्कृष्टैः संवेधः-परस्परमेककालमागमाविरोधेन मीलनम् । यथा ज्ञानावरणीयस्य जघन्ये स्थितिबन्धे जघन्योऽनुभागबन्धः, जघन्यः प्रदेशयन्धः, अजघन्याः स्थित्युदीरणासंक्रमसत्तोदया इत्यादिरूपं, तत्पूर्वापरौ सुष्ठु परिभाव्य ज्ञातव्यम् ॥५४॥ ___ (उ०)-बन्धोदीरणासंक्रमसत्तोदयरूपाणां पञ्चानां पदार्थानां प्रकृतिस्थित्यनुभागप्रदेशतः प्रकृतिस्थित्यनुभागप्रदेशानधिकृत्य | | जघन्याजघन्योत्कृष्टानुत्कृष्टैः संवेधो-मिथः शास्त्राविरोधेनैककालं मीलनं, यथा ज्ञानावरणीयस्य जयन्ये स्थितिवन्धे जघन्योऽनुभाग- |बन्धी जघन्यः प्रदेशबन्धः अजघन्याः स्थित्युदीरणासंक्रमोदया इत्यादिरूपं, तत्पूर्वापरविचारं सुष्ठु परिभाव्य ज्ञातव्यम् ॥५४॥ . तदेवमुक्ता सत्ता । समाप्तः प्रकृतग्रन्थार्थः। अथ संवेधप्रसङ्गाद्वन्धोदयसत्तासंवेधप्रतिपादकसप्ततिकार्थो महोपयोगीत्यत्रैवायं दिमा-५ त्रेणोपदयते तत्र प्रथमतो । मूलप्रकृतिषु बन्धस्य बन्धेन संवेध उच्यते___ आयुषि बध्यमानेऽष्टापि कर्माणि नियमाध्यन्ते आप्रमत्तगुणस्थानं, शेषेषु गुणस्थानेषु सप्तबन्धेऽप्पायुषो न बन्ध इति । मोह-12 | नीये बध्यमाने सप्तानामष्टानां वा बन्धः । तद्वन्धो ह्यनिवृत्तिवादरान्तः । तत्र मिश्रापूर्वकरणानिवृत्तिवादरेषु सप्तानामेव, शेषेषु त्व-10॥१५॥ मत्तान्तेष्वायुबन्धाभावे सप्तानां तद्वन्धे त्वष्टानां बन्धः । वेदनीये वध्यमाने एकस्य षण्णां सप्तानामष्टानां वा बन्धः, तत्रोपशान्तमोहादौ For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy