________________
Shri Mahavir Jain Aradhana Kenda
www.kobatirth.org
Acharya, Shri Kalassagarsuri Gyanmandit
द्वितिबंधे विकणे'त्ति संकिलिट्ठो उक्कोसहिति बंधिउमाढत्तो तस्स दलियं उक्कडियं भवति । विकडणं ति उक्कडणं । | ततो आवलियं गंतणं उब्ववियं दलिय से काले उबट्टियं ति तंमि समते ओहिदुगस्स जहन्नतो पतेसुदओ। NE| ओहिनाणसहियस्स थोवं दलिय भवतित्ति काउं देवलोगे चेव जहन्नतो पदेसुदओ ॥२२॥
(मलय०)-'ओहीण' ति-क्षपितकमांशः संयम प्रतिपन्नःसमुत्पन्नावधिज्ञानदर्शनोऽप्रतिपतितावधिज्ञानदर्शन एव देवो जातः, तत्र | चान्तर्मुहूर्ते गते मिथ्यात्वं प्रतिपन्नः ततो मिथ्यात्वप्रत्ययेनोत्कृष्टां स्थिति बद्धमारभते, प्रभृतं च दलिक विकर्षयति-उद्वर्तयतीत्यर्थः ।। छातत आवलिकां गत्वाऽतिक्रम्य बन्धावलिकायामतीतायामित्यर्थः अवध्योः-अवधिज्ञानावरणावधिदर्शनावरणयोर्जघन्यः प्रदेशोदयः॥
___ (उ०)-अवध्योः-अवधिज्ञानावरणावधिदर्शनावरणयोः संयमादिति संयमं प्रतिपद्य क्षपितकाशस्य समुत्पन्नावधिज्ञानदर्शनस्याप्र| तिपतिततद्भावस्यैव सतो देवत्वं गतस्य, तत्र चान्तर्मुहर्ते गते सति मिथ्यात्वं प्रतिपन्नस्य, ततो मिथ्यात्वप्रत्ययेनोत्कृष्टे स्थितिबन्धे
प्रवर्तमाने प्रभृतदलिकस्य विकर्षणायामुद्वर्तनायां सत्यामावलिकां गत्वा बन्धावलिकामतिक्रम्य स्तोकः प्रदेशोदयः, उक्तक्रमेण तदानीं जस्तोकप्रदेशोदीरणोपनीतस्य तस्य स्तोकतरस्यैव लाभात् ॥ २२॥ | वेयणियंतरसोगारउच्च ओहि व्व निद्दपयला य। उक्कस्सठिईबंधा पडिभग्गपवेइया नवरं ॥२३॥ ___(चू०)-'वेयणियंतरसोगारउच्च ओहिब्बत्ति-सायअसाय पंच अंतरातिय अरइसोगुच्चाणं ओहिदुगसरिसं| भाणियव्वं । णिद्दापयला य उक्कस्स ठिईबंधा पडिभग्गप्पवेइया णवरिं'-निदापयलाणं पि ओहिसरिसमेव,णवरिं उकोसहितिबंधातो पडिभग्गस्स पवेइउमाढत्तस्स जहन्नतो पदेसुदओ। उक्कोससंकिलिट्ठस्स निद्दादीणं
For Private and Personal Use Only