SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कर्मप्रकृतिः ॥२०॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उदतो णत्थिन्ति ॥ २३॥ ( मलय ० ) - 'वेयणियंतर 'त्ति- द्वयोर्वेदनीययोः सातासातयोः पश्चानामन्तरायाणां शोकारत्युचैर्गोत्राणां च जघन्यः प्रदेशोदयोऽवविज्ञानावरणस्येव वेदितव्यः । निद्राप्रचलयोरपि तथैव । केवलमुत्कृष्टस्थितिबन्धात् प्रतिभग्नस्य - प्रतिपतितस्य निद्राप्रचलयोरनुभवितुं लग्नस्य चेति द्रष्टव्यम् । उत्कृष्टस्थितिबन्धो हि अतिशयेन संक्लिष्टस्य भवति । न चातिसंक्लेशे वर्तमानस्य निद्रोदयसंभवः, तत उक्तं उत्कृष्टस्थितिबन्धात्प्रतिभग्नस्येति ॥ २३ ॥ (उ०)—वेदनीययोः सातासातयोरन्तरायाणां पञ्चानामन्तरायाणां शोकारत्युच्चैर्गोत्राणां च जघन्यः प्रदेशोदयोऽवधिज्ञानावरणस्येव | वक्तव्यः । निद्राप्रचले अपीत्थमेव जघन्य प्रदेशोदयसंभवे वेदितव्ये, केवलमुत्कृष्टस्थितिबन्धात्प्रतिभग्नेन प्रतिपतितेन सता प्रवेदितुमनुभवितुं लग्ने ते तथाभूते द्रष्टव्ये । उत्कृष्टस्थितिबन्धो ह्यतिशयितसंक्लेशवतो भवति । न चातिसंक्लेशे वर्तमानस्य निद्रोदयसंभव इत्युत्कृष्टस्थितिबन्धप्रतिभग्नप्रवेदिते इति विशेषणम् ॥ २३ ॥ . वरिसवरतिरियथावरनीयं पि य मइसमं नवरि तिन्नि । निद्दानिद्दा इंदियपज्जत्ती पढमसमयम्मि ॥२४॥ (चू०) - 'वरिसवरतिरियधावरणीयं पि य मइसमें 'ति नपुंसगवेपतिरियगतिधावरणामणीयागोयाण जहा मतिआवरणस्स तहा भाणियव्वं 'नवरि तिन्नि निद्दानिहा इंदियपज्जन्ती पढमसमयमित्ति थीणगिद्वितिगं पि मतिसरिसमेव नवरि इंदियपजत्तगस्स पढमसमयमि चैव जहन्नतो चेव पदेसुदतो परतो उदीरणा भवति तेण न घेप्पतित्ति । ततो पुत्र्वं मूलट्ठितिक्खतो लग्भतित्ति न होति धीण गिद्वितिगस्स । देवलोगेण भवति, For Private and Personal Use Only Dac sat उदयः जघन्यप्र देशोदय स्वामित्वम् ॥२०॥
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy