________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितिबंध का उमाढतो दलिय उक्कडति जाव अंतोमुहुत्तं कालं उडिउं संकिलेसेणेव कालगतो । 'कालगए एगि दियगो' त्ति-कालं करेत्तु एगिदिएसुववन्नो तस्स 'पढमे समतेव' त्ति- 'मतिसुयावरणे केवलदुगमणपज्जबचक्खुअचक्खुण आवरणे'ति-मतिनाणावरण सुयनाणावरण केवलनाणावरण के बलदंसणावरणमणपज्जवनाणावरणचक्खुदंसणावरणाचक्खुदंसणावरणाणं पढमसमते चेव जहन्नतो पदेसउदओ भवति । पाएण सव्वं दलिय उब्वहियंति काउं, अन्नं च उक्कस्स संकिलिट्ठस्स पदेसुदीरणा थोबा अणुभागुदीरणा बहुगा, जत्थ य बहुगा अणुभागुदीरणा तत्थ नाणातिलभो थोवो भवति, नाणातिलंभथोवागत्तातो पएसुदीरणा थोवा तम्हा एगिदिएसं तेसिं कंमाणं जहन्नो पदेसुदतो ॥। २०-२१॥
( मलय ० ) – तदेवमुक्त उत्कृष्टप्रदेशोदयस्वामी । संप्रति जघन्य प्रदेशोदयस्वाम्यभिधीयते - 'पग'ति । जघन्यस्वामीति भावप्रधा | नोऽयं निर्देशः, प्राकृतत्वाच्च ततः परस्याः सप्तम्या लुक्, ततोऽयमर्थः - जघन्यमदेशोदयखामित्वे प्रकृतमधिकारः क्षपितकर्माशेन । सूत्रे चात्र सप्तमी तृतीयार्थे वेदितव्या । तत्र कश्चित्क्षपितकमाशो देवो जघन्यस्थितिर्दशवर्षसहस्रायुरुत्पश्यनन्तरमन्तर्मुहूर्ते गते सति सम्यक्त्वं प्रतिपद्यते । तच्च सम्यक्त्वं दशवर्षसहस्राणि देशोनानि यावत् परिपाल्यान्तर्मुहूर्तावशेषे जीविते मिथ्यात्वं गतः, स चाति| संक्लिष्टपरिणामो वक्ष्यमाणकर्मणामुत्कृष्टां स्थितिं बद्धुमारभते प्रभूतं च दलिकं तदानीमुद्वर्तयति तावद्यावदन्तर्मुहूर्तम् । ततः संक्लिष्टपरिणाम एव कालं कृत्वा एकेन्द्रियो जातः । तस्य प्रथमसमये मतिज्ञानावरणश्रुतज्ञानावरणकेवलज्ञानावरणकेवलदर्शनावरणमनःपर्यवज्ञानावरणचक्षुर्दर्शनावरणाचक्षुर्दर्शनावरणानां जघन्यः प्रदेशोदयो भवति । इह हि प्रायेण सर्व दलिकमुद्वर्तितमिति कृत्वा प्रथम
For Private and Personal Use Only