________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवप्रायो० बन्धे भंगाः (१८) स्थि० शु० यशः सेतरः
देवप्रा० बन्धे
कर्मप्रकृतिः ॥१२॥
गुणस्थानेषु नाम्नउदयस्थानानि
सर्वशुभपदत्वात्
PLORICAGE
सूक्ष्मसंपराये भंगः १ ___ यशोमात्रपदेन
यशोमात्रबंधेन अथ गुणस्थानेषूदयस्थानानि चिन्त्यन्ते-मिथ्यादृष्टिगुणस्थाने एकविंशतिचतुर्विंशतिपञ्चविंशतिषड्विंशतिसप्तविंशत्यष्टाविंशत्येको-12 | नविंशत्रिंशदेकत्रिंशल्लक्षणा नवोदया भवन्ति, मिथ्यादृष्टेः सर्वजीवयोनिषु संभवात् , विंशत्यष्टनवोदयास्तु केवल्यवस्थाभाविनो न संभ| वन्ति । एत एव नवोदयाः सप्तविंशत्यष्टाविंशतिहीनाः शेषाः सप्त सासादने संभवन्ति, तत्रैकविंशत्युदयो भवान्तरे, चतुर्विंशत्युदयः पर्यासप्रत्येकबादरैकेन्द्रियस्य जन्माद्यसमये, पड्विंशतिीन्द्रियादिपूत्पद्यमानस्य, पञ्चविंशतिरुत्तरवैक्रियकरणप्रथमकाले, एकोनत्रिंशत्पर्याप्तनारकाणां,त्रिंशत्पर्याप्तमनुष्यदेवानां, एकत्रिंशत्पश्चेन्द्रियतिरश्चामुद्योतवेदकानां, सप्तविंशत्यष्टाविंशत्युदयाभ्यां तु किश्चिदूनपर्याप्तावस्थायां
तिरामुद्योतका वशत्यावशन्यायायामाचदारया || ॥१२१॥ भवितव्यं, तदानी च सासादनत्वं न लभ्यत इति तयोरत्रासंभवः। त एवैकविंशत्यादयो नवोदयाश्चतुर्विंशत्यूनाः शेषा अष्टावविरतस-13 म्यग्दृष्टौ, तस्य चतसृष्वपि गतिघूत्पत्त्यवस्थायां पर्याप्तावस्थायां वा प्राप्यमाणत्वात् , चतुर्विशत्युदयस्तु तस्य न संभवति, एकेन्द्रियेष्वेव ।
For Private and Personal Use Only