SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassaqarsuri Gyanmandir कर्मप्रकृतिः FEER SEEG ॥६॥ सत्ता | उत्कृष्टप्रदे| शसत्कर्म स्वामित्वं चिरं अज्जिणित्तुं । किं भणियं होति ? भण्णइ-पुव्यकोडिपुत्तं विगलतिगं सुहमतिगे बंधितु से काले अन्नहिं उववन्जिहित्ति तम्मि समए उक्कोसं पदेससंतं भवति। सेसाणं सव्वकम्माणं तमतम्मापुढविनेरतियस्स चेव उक्कोसं पदेससंतं भवति ॥३८॥ ___ (मलय०)-'तुल्ल'त्ति-नपुंसकवेदेन तुल्या एकेन्द्रियजातिस्थावरातपोद्योता वेदितव्याः । यथा नपुंसकवेदस्य ईशानदेवभवचरम| समये उत्कृष्ट प्रदेशसत्कर्मोक्तं तथा एतेषामपि द्रष्टव्यमित्यर्थः । 'विकलत्रिकं' द्वित्रिचतुरिन्द्रियजातिरूपं, 'सूक्ष्मत्रिक'-सूक्ष्मापर्याप्तसाधारणरूपं, यदा पूर्वकोटिपृथक्त्वं यावत् तिर्यङ्मनुष्यभवैरजितं भवति तदा स्वबन्धान्तसमये तेषां तिर्यङ्मनुष्याणां तत् विकलत्रिकादिकमुत्कृष्टप्रदेशसत्कर्म भवति ॥३८॥ (उ०)-नपुंसकवेदेन तुल्या एकेन्द्रियजातिस्थावरातपोद्योता ज्ञेयाः, यथा नपुंसकवेदस्येशानदेवभवचरमसमये भूयो भूयो बन्धेनोपचितस्योत्कृष्टप्रदेशसत्कर्मोक्तं तथैतेषामपि वाच्यमित्यर्थः । तथा विकलत्रिकं द्वित्रिचतुरिन्द्रियजातिरूपं सूक्ष्मत्रिकं च सूक्ष्मापर्याससाधारणरूपं, एताः षट् प्रकृतयो यदा तियअनुष्यभवैश्विरचिताः पूर्वकोटिपृथक्त्वं यावदुपचिता भवन्ति तदा स्वबन्धान्तसमये तेषां तिर्यअनुष्याणां ता उत्कृष्टप्रदेशसत्कर्माणो भवन्ति ॥३८॥ उकोसपदेससंतकम्मसामित्तं भणियं, इयाणिं जहन्नपदेससंतकम्मसामित्तं भण्णइखवियंसयम्मि पगयं जहन्नगे नियगसंतकम्मंते । खणसंजोइयसंजोयणाण चिरसम्मकालंते ॥३९॥ (चू०)–'खवियकम्मसिगम्मित्ति-खवियकम्मंसिगेण पगयं । कहं ? भण्णइ-जहण्णपदेससंतकम्मसामित्ते। MODदर SODDOGree ॥६ ॥ For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy