________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीय जमा सम्प्रति जब
वेदितव्या ।
'जहन्नगे'त्ति-जहन्नगं संतकम्म 'णियगसंतकम्मतेत्ति-अप्पप्पणो संतकम्मरस अंते भवति । एवं ताव सब्वेसिं
सामित्तं भणियं । इयाणिं जेसिं कम्माणं विसेसो अत्थि ते भन्नति-'खणसंजोजियसंजोयणाणं' ति-खविय| कम्मंसिगो सम्मट्टिी अणताणुबंधिणो विसंजोजेत्तु पुणो मिच्छत्तं गंतूण अंतोमुहुत्तं अर्थताणुबंधी बंधित्तु | पुणो सम्मतं पडिवन्नो 'चिरसम्मकालंते'त्ति-बे छावट्ठीतो सम्मत्तं अणुपालेत्तु खवणाए अन्भुट्टियस्स एगहिति
सेसे वट्टमाणस्स दुसमयकालद्वितीयं जहण्णगं अणंताणुबंधीणं पदेससंतं भवति ॥३९॥ श्रा (मलय०)-तदेवमुक्तमुत्कृष्टप्रदेशसत्कर्मस्वामित्वम् । सम्प्रति जघन्यप्रदेशसत्कर्मस्वामित्वमाह-'खवियं' ति । जघन्यप्रदेशसत्कर्म. 22
स्वामित्वे प्रकृतमधिकारः क्षपितकाशेन । सूत्रे चात्र सप्तमी तृतीयार्थे वेदितव्या । 'नियगसंतकम्मंतेत्ति-स्वस्वसत्ताचरमसमये ।) एवं तावत्सर्वकर्मणां सामान्येनोक्तम् । सम्प्रति पुनर्येषां कर्मणां विशेषोऽस्ति तानि पृथगेवाह-'खण'इत्यादि । इह क्षपितकर्मा शेन सम्य-17 दृष्टिना सता अनन्तानुबन्धिन उद्वलिताः । ततः पुनरपि मिथ्यात्वं गतेनान्तर्मुहूर्त कालं यावदनन्तानुबन्धिनो बद्धाः । ततो भूयोऽपि सम्यक्त्वं प्रतिपन्नः। तच्च सम्यक्त्वं द्वे षट्पष्टी सागरोपमाणां यावत् अनुपाल्य क्षपणार्थमभ्युद्यतस्तस्यानन्तानुबन्धिनः क्षपयतो | यदा एका स्थितिः स्वरूपापेक्षया समयमात्रावस्थाना, अन्यथा तु द्विसमयावस्थाना, शेषीभवति तदा तेषां जघन्यं प्रदेशसत्कर्म ॥३९॥
(उ०)-तदेवमुक्तमुत्कृष्टप्रदेशसत्कर्मस्वामित्वं, अथ जघन्यप्रदेशसत्कर्मस्वामित्वमाह-'क्षपितांश' इति सूत्रे सप्तम्यास्तृतीयार्थत्वाक्षपितकाशेन जघन्यके जघन्यप्रदेशसत्कर्मस्वामित्वे प्रकृतमधिकारः निजकसत्कर्मान्त इति स्वसत्ताचरमसमये, एवं तावत्सर्वकर्मगां सामान्येनोक्तम् । अथ येषां कर्मणां विशेषोऽस्ति तानि पृथगेवाह-खणे' त्यादि । इह क्षपितकर्माशेन सम्यग्दृष्टिना सताऽनन्तानुबन्धिन)
इत्यादि । इ
TO
For Private and Personal Use Only