________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
कर्मप्रकृतिः ॥२६॥
उदय: जघन्यप्रदेशोदयस्वामित्वं
तीर्थकरनाम्नस्तु क्षपितकाशस्योदयप्रथमसमये जघन्यः प्रदेशोदयोज्ञेयः, परतो गुणश्रेणिदलिकं प्रभूतमवाप्यते इति स न भवति ॥३२॥
॥ इति श्रीमलयगिरिविरचितायां कर्मप्रकृतिटीकायामुदयः समाप्तः ॥ अ (उ०)--उक्तशेषाणां प्रकृतीनां चक्षुःसमं चक्षुर्दर्शनावरणसमं वाच्यं तावद्यावदेकेन्द्रियो जातः, ततो येषां कर्मणां तस्मिन्नेवैकेन्द्रिय
भवे उदयोस्ति तेषां तत्रैव भवेऽचिरादुदये जघन्यः प्रदेशोदयो वाच्यः । येषां तु कर्मणां मनुजगतिद्वीन्द्रियादिजातिचतुष्टयप्रथमसंस्थानपञ्चकौदारिकाङ्गोपाङ्गवैक्रियांगोपांगसंहननषद्कविहायोगतिद्विकाससुभगसुस्वरदुःस्वरादेयरूपाणां नत्रोदयासंभवस्तेषामेकेन्द्रियभवादुद्धत्य तत्तदुदययोग्येषु भवेणूत्पन्नस्य तत्तद्भवयोग्यास्तास्ता बह्वीः प्रकृतीवेदयमानस्य सर्वपर्याप्तिभिः पर्याप्तस्य जघन्यः प्रदेशोदयः, तत्त| द्भवयोग्यबहुप्रकृतिवेदन हि पर्याप्तस्योपपद्यते । उदयप्राप्तानां च बह्वीनां प्रकृतीनां स्तियुकसक्रमो न भवति । तथा च सति विवक्षित
प्रकृतीनां जघन्यः प्रदेशोदयः संभवतीत्यभिसंधाय सामर्थ्यात् पर्याप्तस्येति विवृतम् । तीर्थकरनाम्नस्तु क्षपितकांशस्योदयप्रथमसमये | जघन्यः प्रदशोदयो ज्ञेयः, परतो गुणश्रेणीदलिकस्य प्रभूतस्यावाप्तेस्तदसंभव इति ॥३२॥
॥ इति उपाध्यायश्रीयशोविजयगणिविरचितायां कर्मप्रकृतिटीकायामुदयाधिकारः ॥
DODDOबद्ध
॥२६॥
For Private and Personal Use Only