________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| एगेंदियभवे जेसि कम्माणं उदतो अत्थि तेसिं तहिं चेव जहन्नतोपदेसुदतो, जेसिं तहिं उदतो नत्थि, के ते? | भण्णइ-मणुयगति एगेंदियजातिवज्जातो चत्तारि जातितो आदिमा पंच संठाणा बेअंगोवंगाणि छ संघयणा विहा
यगतिदुर्ग तसं सुभगसुस्सरदुस्सरआदेयजणामाणं एएसि कम्माणं, ततो अचिरादेव उवहित्तु । तज्जोगेसु उप्प|न्नस्स 'तज्जोगा बहुगीतो पवेययंतस्स'त्ति-अप्पप्पणो पाउग्गा बहुगीयो पगतीतो वेयंतस्स जहन्नतो पदेसुदओ।। कहं ? भण्णइ-सव्वाहिं पज्जत्तीहिं पज्जत्तगस्स बहुगाणं पगतीणं उदतो भवति, बहुगा पगतीतो वेतस्स थिबुगसंकमो ण लब्भति तम्हा बहुगपगतिगहणं । 'तातोत्ति-तातो पगतीतो जहन्नगातो भवंतित्ति । तित्थगरनामाते खवियमंसिगस्स पढमोदते चेव, उप्परि गुणसेढीए बहुगं भवतित्ति काउं ॥३२॥
॥कम्मप्पयडिचूण्णीए उदयाहिगारो समत्तो॥ (मलय०)–'सेसाणं'ति-उक्तशेषाणां प्रकृतीनां चक्षुःसमं चक्षुर्दर्शनावरणसमं वक्तव्यं तावद्यावदेकेन्द्रियो जातः, ततो येषां कर्मणां | | तस्मिन्नेव एकेन्द्रियभवे उदयो विद्यते तेषां तत्रैव जघन्यः प्रदेशोदयो वाच्यः । येषां तु कर्मणां मनुजगतिद्वीन्द्रियादिजातिचतुष्टयाद्य
| संस्थानपञ्चकौदारिकाङ्गोपाङ्गवैक्रियाङ्गोपाङ्गसंहननषदकविहायोगतिद्विकत्रससुभगसुस्वरदुःखरादेयरूपाणां न तत्रोदयसंभवः तेषाIN/ मेकेन्द्रियभवादुद्धृत्य तत्तदुदययोग्येषु भवेषूत्पन्नस्य तास्तास्तद्भवयोग्या बह्वीः प्रकृतिर्वेदयमानस्य, तत्तद्भवयोग्यबहुप्रकृतिवेदनं च |
पर्याप्तस्योपपद्यते, ततः सर्वाभिः पर्याप्तिभिः पर्याप्तस्य जघन्यः प्रदेशोदयः, पर्याप्तस्य बह्वयः प्रकृतय उदयमागच्छन्ति उदयप्राप्तानां च प्रकृतीनां स्तिबुकसंक्रमो न भवति । तथा च सति विवक्षितप्रकृतीनां जघन्यः प्रदेशोदयो लभ्यते इति पर्याप्तस्पेति विवृतम् ।
बा. श्रीकैलाससागरसूरि ज्ञानमन्दिन For Private महावीर जैन आराधना केन्द्र
ROMORRRRRRRCE