________________
Shri Mahavir Jain Aradhana Kendra
Aga
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रतिपन्नस्ततः तन्निमित्तां गुणश्रेणिं करोति । ततः स एव सर्वविरतिं प्रतिपन्नस्ततः सर्वविरतिनिमित्तां गुणश्रेणिं करोति । ततः करणपरिसमाप्तौ सत्यां संक्लिष्टो भूत्वा पुनरप्यविरतो जातः । तस्य तिसृणामपि गुणश्रेणीनां शिरस्सु वर्तमानस्य तस्मिन्नेव भवे स्थितस्य दुर्भगानादेयायशः कीर्तिनीचैर्गोत्राणामुत्कृष्टः प्रदेशोदयः । अथ नरकेषु बद्धायुष्कत्वान्नारको जातस्तर्हि तस्य पूर्वोक्तानां नरकद्विकसहितानामुत्कृष्टः प्रदेशोदयः । अथ तिर्यक्षत्पन्नस्तर्हि तस्य पूर्वोक्तानां तिर्यग्विकसहितानामुत्कृष्टः प्रदेशोदयः । अथ मनुष्यो जातस्तर्हि मनुष्यानुपूर्वीसहितानामिति ॥ १७ ॥
(उ०) — इहाविरतसम्यग्दृष्टिर्दर्शनमोहनीयत्रयं क्षपयितुमभ्युद्यतो गुणश्रेणिं करोति, ततः स एव देशविरतिं प्रपन्नस्तन्निमित्तां गुणश्रेणिं करोति, ततः स एव सर्वविरतिं प्रतिपन्नः सन् सर्वविरतिनिमित्तां गुणश्रेणिं करोति । ततः करणपरिसमाप्तौ सत्यां भूयोऽप्यविरतो जातः, तस्य क्षीणदर्शनमोहनीयत्रयस्य तृतीयस्यां गुणश्रेण्यां कृतायां प्रतिभग्नस्य संक्लेशवशेनाविरतस्य जातस्य तिसणामपि गुणश्रेणीनां शिरस्सु वर्तमानस्य तस्मिन्नेव भवे स्थितस्य दुर्भगानादेयायशः कीर्तिनीचैर्गोत्राणामुत्कृष्टः प्रदेशोदयः । यदि चासौ नरकेषु बद्धायुष्कत्वान्भारको झटिति जातस्तदा तस्य पूर्वोक्तानां चतसृणां प्रकृतीनां नरकद्विकसहितानामुत्कृष्टः प्रदेशोदयः । अथ तिर्थक्षूत्पन्नस्तदा तस्य पूर्वोक्तानां तिर्यद्विकसहितानामुत्कृष्टः प्रदेशोदयः । अथ मनुष्यो जातस्तदा तासां मनुष्यानु पूर्वीसहितानामिति ॥ १७ ॥
संघ पंचसय बियाईतिन्नि होंति गुणसेढी । आहारगउज्जोयाणुत्तरतणुअप्पमत्तस्स ॥ १८ ॥ (०) - 'संघयणपंचगस्स य विइयादीतिन्नि होंति गुणसेढी' त्ति - आदिवज्वाणं पंचण्हं संघयणाणं, 'वितियां
For Private and Personal Use Only