________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मप्रकृतिः
॥८॥
नेषु भूय
/20
याणा चान्यतरैकप्रकृतर कोऽस्ति । तत्र ज्ञानावर गोत्रस्य तूप
| त्रिंशतं बध्नतो द्वितीयोऽवक्तव्यबन्धः, यदि चानुपात्ततीर्थकरनामा भवति तदा तस्य तीर्थकरनामरहितां तत्रैव मनुष्यगतिप्रायोग्यामे- OLI कोनत्रिंशतं बध्नतः प्रथमसमये तृतीयोऽवक्तव्यबन्धः।
बंधस्थाशेषेषु ज्ञानावरणवेदनीयायुगोत्रान्तरायलक्षणेषु पञ्चसु कर्मसु बन्धस्थानमेकैकमेव भवति, ज्ञानावरणान्तराययोः प्रकृतिपञ्चकस्य |
स्कारादयः | समुदितस्यैव, वेदनीयायुगोत्राणां चान्यतरैकप्रकृतेरेव बन्धात् । अवस्थितबन्धश्चैतेषां प्रभूतकालमवस्थितत्वेन बध्यमानत्वादेकैकोऽ. | स्त्येव । अबक्तव्यबन्धोऽपि वेदनीयवर्जानां चतुर्णामेकैकोऽस्ति । तत्र ज्ञानावरणस्यान्तरायस्य चोपशान्तमोहगुणस्थानादद्धाक्षयेण भवक्ष| येण वा प्रतिपाते' पञ्चपञ्चप्रकृत्यात्मकः प्रथमसमये एकैकोऽवक्तव्यो बन्धः । गोत्रस्य तूपशान्तमोहगुणस्थानादेव द्विधाऽपि प्रतिपतितस्योचर्गोत्रं बध्नतः प्रथमसमये उच्चैर्गोत्रप्रकृत्यात्मक एकोऽवक्तव्यबन्धः । आयुषो बन्धारम्भे तां तामायुःप्रकृति बध्नतः प्रथमसमये | तत्तदेकप्रकृत्यात्मक एकोऽवक्तव्यबन्धः । वेदनीयस्य त्ववक्तव्यबन्धः सर्वथाऽनुपपन्नः, अयोग्यवस्थायां तद्वन्धे व्यवच्छिन्ने भूयोऽपि बन्धासंभवात् । __ तदेवमुक्ताः प्रत्येकं ज्ञानावरणीयाद्युत्तरप्रकृतीनां बन्धस्थानेषु भूयस्कारादयः, सम्प्रति सामान्यतः सर्वोत्तरप्रकृतीनां बन्धस्थानेषु ते वक्तव्याः। तत्र सामान्यतः सर्वोत्तरप्रकृतीनां बन्धस्थानान्येकोनत्रिंशत् , तद्यथा-एका सप्तदश तत ऊर्ध्वमे कोत्तराणि स्थानानि द्वाविं.) शति यावत् ततः षड्विंशतिः ततस्बिपञ्चाशदादीनि द्विपष्टिवर्जान्येकोत्तरवृद्धानि स्थानानि चतुःसप्ततिं यावद्वाच्यानि, १-१७-१८-10 | १९-२०-२१-२२-२६-५३-५४-५५-५६-५७-५८-५९-६०-६१-६३-६४-६५-६६-६७-६८-६९-७०-७१-७२-12 ॥८७॥ ७३-७४ । अत्राष्टाविंशतिर्भूयस्काराः, तथाहि-एकप्रकृत्यात्मकं स्थानमुपशान्तमोहगुणस्थानादौ, तत उपशान्तमोहात् परिभ्रंशे सूक्ष्म
For Private and Personal Use Only