________________
Shri Mahavir Jain Aradhana Kendra
2
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यहीण' त्ति एयस्स निदरिसणं भण्णइ पढमसमयपुरिस वेय अवेयगस्स केवतियातो पुरिसवेयसंतलयातो बद्धातो ? भण्णइ-जावतिया दोन्हं अवलियाणं दुसमयूणाणं समया तावतियातो पढमसमय पुरिसवेयअवेयस्स पुरिसवेयसंतलयातो संतं । कहं ? भण्णइ चरिमसमयपुरिसवेयगेण बद्धं तं अवेयगस्स बितियातो आवलियातो दुचरिमसमते दीसति, चरिमसमए अकम्मी होइ । जं दुचरिमसमयपुरिसवेयगेण बद्धं तं अवेयगस्स बितियाए आवलियाए तिचरिमसमते दीसति, दुचरिमसमये अकम्मी होइ ण दीसति । एवं एएण कमेण णेयव्वं । जं आवलियापढमसमयसवेयगेण बद्धं तं अवेयगस्स पढमावलियाए चरिमसमते अकम्मी होति । एवं जाव सवेयगस्स दुधरिमाते आवलियाए पढमसमते बद्धं तं चरिमसमयवेयगस्स अकम्मी होति । तीसे चेव दुचरिमाए सवेयगावलियाए वितिय समते बद्धं तं पढमसमयअवेयगस्स अकम्मी होति । एएण हेऊणा पढमसमयगस्स दुसम यूणदुयावलिय समयमेत्ता पुरिसवेयसंतल्या लब्भंति । जं चरिमसमयपुरिसवेयगेण जहन्नजोगिणा बद्धं तं आवलियादीयं खविउमाढत्तो, तं खविजमाणं बितियावलियाए चरिमसमते खवियं होति, तस्स खविजमाणस्स जं चितियावलियाए चरिमसमते खविज्जिहिति न ताव खविजति तं पुरिसवेयस्स जहन्नगं पुरिससंतं । एवं वितियजोगट्टाणेणं बद्धं चरिमसमयपुरिसवेयगेण तं पि तहेव चरिमसमये अखवियं संतद्वाणं । एवं जाव चरिमसमयपुरिसवेयगेण चेव उक्कस्सजोगिणा बद्धं तं तहेव चरिमसमय अखवियं अंतिमं संतद्वाणं । एवं जहन्नगजोगट्टाण आदि काऊण जत्तियाणि जोगद्वाणाणि तत्तियाणि पदेससंतद्वाणाणि । एवं जहा कोहसंजलणाए
For Private and Personal Use Only