________________
Shri Mahavir Jain Aradhana Kendra
कर्मप्रकृतिः
॥१६॥
G
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(उ०)—उत्कृष्टे बन्धकाले उत्कृष्टे च योगे वर्तमानो भोगभूमिगेषु तिर्यक्षु मनुष्येषु वा विषये कचित्तिर्यगायुः कश्चिच्च मनुष्यायुरुत्कृष्टं त्रिपल्योपमस्थितिकं बद्धा लघु शीघ्रं च मृत्वा त्रिपल्योपमायुष्केष्वेकस्तिर्यक्षु परो मनुष्येषु मध्ये समुत्पन्नः, तत्र च सर्वाल्पजीवितमन्तर्मुहूर्त्तप्रमाणं वर्जयित्वाऽन्तर्मुहूर्त्तमेकमायुस्तद्भवभोग्यत्वेन धृत्वेत्यर्थः, शेषमशेषमपि स्वखायुरपवर्त्तनाकरणेन तौ द्वावपत्रर्तयतः, ततोऽपवर्तनानन्तरप्रथमसमये तयोस्तिर्यङमनुष्ययोर्यथासंख्यं तिर्यङ्मनुष्यायुषोरुत्कृष्टः प्रदेशोदयः ॥ १६ ॥ दूभगणाएज्जाजसगइदुगअणुपुव्वितिगसनीयाणं । दंसणमोह क्खवणे देसविरइविरइगुणसेढी ॥१७॥
(चू० ) – दूभगअणाएजाजस कित्तिनिरयगतितिरियगति 'अणुपुब्वीतिगं' ति-देवाणुपुव्वीरहिया तिनि आणुपुव्वीतो णीयागोयाणं एएसि कम्माणं । असंजयसंमदिट्ठी दंसणमोहं खवेत्तुमादत्तो गुणसेडिं करेति, ततो सो चेव | देसविरतिं पडिवन्नो, ततो सो चेव विरतिं पडिवन्नो, एएसि तिन्ह चि गुणसेढीतो तंभि अत्थि, ततो करणपरिस| मत्तीते संकिलिट्ठो पुणो अविरतो जातो तस्स तिन्ह वि गुणसेढीणं सीसगसमागमे दूभग अणाएजअजसणीयागोयाणं एत्थ वि मणुसभवे उक्कोसो पदेसुदतो अहवा पुव्वं बद्धाउगो णिरयगतीते उप्पन्नो तस्स दुभगअणा| ते अजसनिरयदुगणीयागोयाणं उक्कोसतो पदेसुदतो तिण्हवि गुणसेढीणं सीसे वहमाणाणं । तिरियगतितिरियाणुपुव्वीणं सो चेव तिरिएसु उववण्णो तस्स वि तहेव उक्कोसओ पदेसुदतो। मणुयाणुपुब्बीते सो चेव मणुस्सेसु | उबवण्णो तस्स वि तहेव मणुयाणुपुञ्चीए उक्कोस पदेसुदतो ॥१७॥
(मलय ० ) - 'दूर्भाग 'ति । इहाविरत सम्यग्दृष्टिर्दर्शनमोहनी यत्रितयं क्षपयितुमभ्युद्यतो गुणश्रेणिं करोति । ततः स एव देशविरतिं
For Private and Personal Use Only
Kaakaas
उदयः उत्कृष्टप्र
देशोदयस्वामित्वं
॥१६॥