________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
मानस्य देवस्य देवायुपो नारकस्य नारकायुष उत्कृष्ट प्रदेशोदयः ॥१५॥
(उ०) अद्धा बन्धकालः, योगो मनोवाकायनिमित्तं वीर्य, आदिस्थितौ प्रथमस्थितौ निषेको दलिकनिक्षेपः, एतेषामुत्कृष्टपदे सति । किमुक्तं भवति ? उत्कृष्टेन बन्धकालेनोत्कृष्ट योगे वर्तमानो इखां जघन्यां स्थिति बद्ध्वा प्रथमस्थितौ चोत्कृष्टं दलिकनिक्षेपं कृत्वा मृतः सन् देवो नारको वा यो जातस्तस्य प्रथमोदये-प्रथमस्थित्युदये वर्तमानस्य देवस्य देवायुषो नारकस्य च नारकायुष उत्कृष्टः प्रदेशोदयः ॥ १५ ॥ अद्धाजोगुक्कोसो बंधित्ता भोगभूमिगेसु लहुँ। सव्वप्पजीवियं वज्जइत्तु ओवटिया दोण्हं ॥१६॥
(चू०)-अद्वाते उक्कस्सिगाते आउगबंधगद्धाते जोगुक्कस्सेत्ति उक्कस्सगेण जोगेण मणुयतिरियायुगं| |बंधित्ता ततो कालं करेउं 'भोगभूमिगेसु'त्ति-तिरिएसु वा मणुएसु वा तिपलिओवमद्वितितेसु उववण्णो। 'लहुं सबप्पजीवियं बजति'त्ति-ततोलहुंचेव सव्वप्पजीवियंति अंतोमुहुत्तं, अंतोमुहत्तुणं सेसं सव्वं ओवडियं 'दोण्ह' ति-तिरियमणुयाउगाणं, जं समयं ओवहिजमाणा ओवहिता ताहे दोण्हवि उक्कोसतो पदेसुदओ भवति ॥१६॥ ___(मलय०)-'अद्ध'त्ति-उत्कृष्टे बन्धकाले उत्कृष्टे च योगे वर्तमानो भोगभूमिगेषु तिर्यक्षु मनुष्येषु वा विषये कश्चित्तिर्यगायुः कश्चिन्मनुष्यायुः उत्कृष्टं त्रिपल्योपमस्थितिकं बद्धा, लघु शीघ्रं च मृत्वा त्रिपल्योपमायुष्केष्वेकस्तियक्ष्वपरो मनुष्येषु मध्ये समु त्पन्नः, तत्र च सर्वाल्पजीवितमन्तर्मुहुर्तप्रमाणं वर्जयित्वाऽन्तर्मुहूर्तमेकं धृत्वेत्यर्थः, शेषमशेषमपि स्वस्वायुरपवर्तयतः, ततोऽपवर्तनानन्तरं प्रथमसमये तयोस्तियअनुष्ययोर्यथासंख्यं तियानुध्यायुयोरुत्कृष्टः प्रदेशोदयः ।।१६।।
For Private and Personal Use Only