________________
Shri Mahavir Jain Aradhana Kendra
कर्मप्रकृतिः
॥१५॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालं कृत्वा देवो जातः, तस्य देवस्योत्पश्यनन्तरमन्तर्मुहूर्तात्परतो गुणश्रेणीशिरसि वर्तमानस्याप्रत्याख्यानप्रत्याख्यानावरणकषायाष्टक| वेद त्रिकवर्जपट्नो कषायाणामुत्कृष्टः प्रदेशोदयः ||१४||
( उ० ) - इह कस्यचिदुपशमश्रेणिं प्रतिपन्नस्यान्तरकरणं भविष्यति यदनन्तरसमये इति 'तं'ति तस्मिन् पाश्चात्य समये जातदेवस्य देवत्वेनोत्पन्नस्योत्पच्यनन्तरमन्तर्मुहूर्तात्परतो गुणश्रेणिशिरसि वर्तमानस्याप्रत्याख्यानप्रत्याख्यानावरणाख्यानामष्टानां कपायाणां वेदत्रयवर्जानां पण्णां च नोकषायाणामुत्कृष्टः प्रदेशोदयः । इहान्तर्मुहूर्त्तात्परत एव गुणश्रेणीशिरः प्राप्यत इति 'जायदेवस्स तं मुहुत्तेतो' इत्युक्तम् ॥ १४ ॥
हस्सठिइं बंधित्ता अद्धाजोगाइटिइनिसेगाणं । उक्कस्सपए पढमोदयम्मि सुरनारगाऊणं ॥ १५॥
( ० ) - 'हस्सट्टिई ' जहन्नट्ठिति बंधित्ता 'अद्वाजोगादिट्टितिणिसेगाणं उक्कस्सपएस' त्ति उनको सियाए आउ गबंधगद्धाए उक्कोसिएणं जोएणं 'आदिट्ठितिणिसेगं ति पढमट्टितिए बहुगा पोग्गला णिक्खिवृति, 'उक्कस्सपए' त्ति-तिरहं पि अद्धाजोगादीणं पत्तेयं पत्तेयं उक्कोससद्दो भाणियव्वो । एएण विहिणा नारयदेवाउयं च बंधित्ता कालयस्स 'पदमोदयंनि सुरनारयाऊणं ति पढमसमए वेइतस्स देवनेरइयाउगाणं उक्कोसपदेसुदतो ||१५||
(मलय०)———हस्सठिइ’त्ति । ‘अद्धा'-बन्धकालः, 'योगो' - मनोवाक्कायनिमित्तं वीर्यम्, आदिस्थितिः - प्रथमा स्थितिः, तस्यां दलिकनिक्षेपः आदिस्थितिदलिकनिक्षेपः, एतेषामुत्कुष्टे पदे सति, किमुक्तं भवति । उत्कृष्टेन बन्धकालेन उत्कृष्टे योगे वर्तमानो 'स्वां' जघन्यां स्थितिं बद्धा, प्रथमस्थितौ च दलिकनिक्षेपमुत्कृष्टं कृत्वा मृतः सन् देवो नारको वा जातः, तस्य 'प्रथमोदये' - प्रथमस्थित्युदये वर्त
For Private and Personal Use Only
Myca4a6
उदयः उत्कृष्टप्र देशोदय स्वामित्वम्
।।१५।।