________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मप्रकृतिः
POSTA
॥१३२॥
ननवतिरष्टाशीतिश्च, विनवतिस्तु न प्राप्यते, तस्यास्तीर्थकराहारकदिकसहितत्वात् , तदुभयसत्कर्मणश्च नरकेधूत्पादप्रतिषेधात् । देवगतौ प्रथमसत्तास्थानचतुष्कं प्राप्यते, न शेषाणि, शेषाणामेकेन्द्रियादिषु क्षपकश्रेण्यां वा सम्भवात् । तिर्यक्षु यानि मिथ्यादृष्टौ वक्ष्यन्ते तान्येव सगुणस्थानेषु गुणस्थानेषु नाम्नः सत्तास्थानानि तीर्थकररहितानि प्राप्यन्ते, एकोननवतिरहितानीतियावत् । मनु
सत्तास्थाध्यगतौ त्वष्टसप्ततिस्थानं वर्जयित्वा शेषाणि सर्वाण्यपि
नानि गुणस्थाने नाम्नः सत्तास्थानानि
द्रष्टव्यानि । ९२-८९-८८-८६-८०-७८
__ अथ गुणस्थानेषु चिन्त्यन्ते-मिथ्यादृष्टिगुणस्थाने प्रथम२ ये ९२-८८
सत्तास्थानहीनप्रथमचतुष्काध्रुवसंज्ञकत्रिकलक्षणानि ९२-८९
८८-८६-८०-७८ षट् सत्तास्थानानि, त्रिनवतिस्तु तीर्थक ९२-८८ अर्थात् ८मान्तयावत् |
राहारकसत्कर्मणो मिथ्यात्वगमनप्रतिषेधान्न भवति । सासादने ९३-९२-८९-८८
मिश्रे च द्विनवत्यष्टाशीतिलक्षणे वे सत्तास्थाने । अविरतस९-१० मयोः ९३-९२-८९-८८, ८०-७९-७६-७५
म्यग्दृष्टौ देशविरतप्रमत्ताप्रमत्तापूर्वकरणेषु प्रथमसत्तास्थानच उपशान्तमोहे ९३-९२-८९-८८
तुष्कं भवति । अनिवृत्तिबादरसम्पराये सूक्ष्मसम्पराये च प्रथम १२-१३ शयोः ८०-७९-७६-७५
सत्तास्थानचतुष्कं द्वितीयसत्तास्थानचतुष्कं चेति प्रत्येकमष्टावष्टौ |
स्विकमष्टावष्टा ॥१३२॥ ८०-७९-७६-७२-९-८
सत्तास्थानानि, तत्राद्यानि चत्वार्युपशमश्रेण्यां, उत्तराणि तु 1X
|| १४ देशे
For Private and Personal Use Only