SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मप्रकृतिः POSTA ॥१३२॥ ननवतिरष्टाशीतिश्च, विनवतिस्तु न प्राप्यते, तस्यास्तीर्थकराहारकदिकसहितत्वात् , तदुभयसत्कर्मणश्च नरकेधूत्पादप्रतिषेधात् । देवगतौ प्रथमसत्तास्थानचतुष्कं प्राप्यते, न शेषाणि, शेषाणामेकेन्द्रियादिषु क्षपकश्रेण्यां वा सम्भवात् । तिर्यक्षु यानि मिथ्यादृष्टौ वक्ष्यन्ते तान्येव सगुणस्थानेषु गुणस्थानेषु नाम्नः सत्तास्थानानि तीर्थकररहितानि प्राप्यन्ते, एकोननवतिरहितानीतियावत् । मनु सत्तास्थाध्यगतौ त्वष्टसप्ततिस्थानं वर्जयित्वा शेषाणि सर्वाण्यपि नानि गुणस्थाने नाम्नः सत्तास्थानानि द्रष्टव्यानि । ९२-८९-८८-८६-८०-७८ __ अथ गुणस्थानेषु चिन्त्यन्ते-मिथ्यादृष्टिगुणस्थाने प्रथम२ ये ९२-८८ सत्तास्थानहीनप्रथमचतुष्काध्रुवसंज्ञकत्रिकलक्षणानि ९२-८९ ८८-८६-८०-७८ षट् सत्तास्थानानि, त्रिनवतिस्तु तीर्थक ९२-८८ अर्थात् ८मान्तयावत् | राहारकसत्कर्मणो मिथ्यात्वगमनप्रतिषेधान्न भवति । सासादने ९३-९२-८९-८८ मिश्रे च द्विनवत्यष्टाशीतिलक्षणे वे सत्तास्थाने । अविरतस९-१० मयोः ९३-९२-८९-८८, ८०-७९-७६-७५ म्यग्दृष्टौ देशविरतप्रमत्ताप्रमत्तापूर्वकरणेषु प्रथमसत्तास्थानच उपशान्तमोहे ९३-९२-८९-८८ तुष्कं भवति । अनिवृत्तिबादरसम्पराये सूक्ष्मसम्पराये च प्रथम १२-१३ शयोः ८०-७९-७६-७५ सत्तास्थानचतुष्कं द्वितीयसत्तास्थानचतुष्कं चेति प्रत्येकमष्टावष्टौ | स्विकमष्टावष्टा ॥१३२॥ ८०-७९-७६-७२-९-८ सत्तास्थानानि, तत्राद्यानि चत्वार्युपशमश्रेण्यां, उत्तराणि तु 1X || १४ देशे For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy