SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (उ०) एतान्येव गुणस्थानेषु चिन्तयन्नाह-एकस्मिन्मिथ्यादृष्टिलक्षणे गुणस्थाने षट् प्रकृतिसत्कर्मस्थानानि, तद्यथा-दुयुत्तरशतं पण्णवतिः पश्चनवतिस्विनवतिश्चतुरशीतिदर्थशीतिश्चेति । तत्र षण्णवतिबद्धजिननाम्नो मिथ्यादृष्टेरन्तर्मुहृतं यावत्प्राप्यते, भावितचरमेतत्, आहारकजिननाम्नोरुभयोः सत्तायां मिथ्यात्वं न प्राप्यत इति व्युत्तरशतप्रतिषेधः, शे सुगमम् । तथा द्वयोः सासादनसम्यङ्मिथ्यादृष्टिगुणस्थानकयो· द्वे प्रकृतिसत्कर्मस्थाने-द्वयुत्तरशतं पञ्चनवतिश्चति । तथा पञ्चसु अविरतसम्यग्दृष्टयादिष्वपूर्वकरणान्तेषु गुणस्थानेषु चत्वारि चत्वारि प्रकृतिसत्कर्मस्थानानि, तद्यथा-व्युत्तरशतं, द्वयुत्तरशतं, षण्णवतिः, पञ्चनवतिश्चेति । शेषाणि तु क्षपकश्रेण्यामेकेन्द्रियादौ च संभवत्प्राप्तिकानीति नेह प्राप्यन्ते । तथा द्वयोरनिवृत्तिबादरसूक्ष्मसम्पराययोरष्टकमष्टौ प्रकृतिसत्कर्मस्थानानि, तद्यथा-व्युत्तरशतं, व्युत्तरशतं, षण्णवतिः, पञ्चनवतिः, नवतिः, एकोननवतिः, व्यशीतिः, यशीतिश्च। तत्रानिवृत्तिवादरस्यादिमानि चत्वार्युपशमश्रेण्यां क्षपकश्रेण्यां च त्रयोदशकाक्षयं यावत्प्राप्यन्ते, शेषाणि तु क्षपकश्रेण्यामेव । वक्ष्मसम्परायस्यादिमानि चत्वार्युपशमश्रेण्यां, शेषाणि तु | क्षपकश्रेण्याम् । तथा त्रिखूपशान्तमोहक्षीणमोहसयोगिकेवलिलक्षणेषु गुणस्थानेषु चत्वारि प्रकृतिसत्कर्मस्थानानि भवन्ति । तत्रोपशान्त- | मोहे व्युत्तरशतद्वयुत्तरशतषण्णवतिपश्चनवतिलक्षणानि चत्वारि स्थानानि। क्षीणमोहसयोगिकेवलिनोस्तु नवत्येकोननवतित्र्यशीतिद्वयशीतिलक्षणानि । अयोगिनि तु षद् प्रकृतिसत्कर्मस्थानानि, तद्यथा-नवतिरेकोननवतिरुयशीतिदर्थशीतिर्नवाष्टौ चेति । एतेष्वाद्यानि चत्वार्ययोगिकेवलिद्विचरमसमयं यावत्, चरमसमये तु जिनाजिनावधिकृत्य द्वे अन्त्ये स्थान प्राप्यते ॥१५॥ । भणियं पगतिसंतं, इयाणि द्वितिसंतं वुञ्चति । तं दुविहं-मूलपगतिट्ठितिसंतकंमं, उत्तरपगतिहितिसंतकंमं च । भेतो जहा पगतिसंतकमे । इयाणिं सादिअणादिपरूवणा दुविहा-मूलपगतिहितिसातिअणादिपरूवणा, उत्तर For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy