________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
D
MORE
कर्मप्रकृतिः
॥४०॥
सत्ता स्थितिसकर्मणि साद्यादि प्ररूपणा
पगतिहितिसादिअणाईपरूवणा य । तत्थ मूलपगतिहितिसादिअणादिपरूवणा भण्णतिमूलठिई अजहन्नं तिहा चउद्धा य पढमगकसाया। तित्थयरुव्वलणायुगवजाणि तिहा दुहाणुत्तं ॥१६॥
(चू०) 'मूलटिई अजहन्नं तिहात्ति-मूलपगतिहितिसंतमं अजहन्नं तिविहं अणादि धुव अधुवं । कहं ? भण्णइ-अट्ठण्हमूलपगतीणं जहन्नहितिसंतकम्मं अप्पप्पणो खवणंते एगहिति अवसेसा भवति। एगा द्विती एगो समतो। तं च सातियअधुवं । तं मोत्तूण सेसमजहन्नं, तस्स आदी णत्थि, अणादियसंतकम्मत्तातो, धुवाधुवा पुन्बुत्ता।
इयाणि उत्तरपगतीणं भन्नति-'चउद्धा य पढमकसायत्ति-अणताणुबंधीणं अजहन्नं द्वितिसंतकम्मं सातियाति चउब्विहं । कहं ? भण्णइ-अणंताणुबंधीणं जहन्नहितिसंतकम्मं विसंजोजितस्स आवलिय मोत्तूणं उवरिल्लं संकतं, ततो उदयावलियाए एगद्वितिसेसं दुसमयकालद्वितियं तंमि समते जहन्नगं द्वितिसंतकम्मं । तं च साति | अधुवं, तं मोत्तूणं सेसमजहन्नं । सो चेव संमत्तातो मिच्छत्तं गतो तस्स पुणो बंधतस्स अजहन्नगस्स सातियं, तं हाणमपत्तपुवस्स अणादियं, धुवाधुवा पुब्बुत्ता । 'तित्थयरुव्वलणायुगवजाणि तिहात्ति-तिस्थकरनामं तेवीसं उव्वलमाणीतो चत्तारि आउगातिं च एयाणि अट्ठावीसं कम्माणि मोतूण सेसं छब्बीसुत्तरं पगतिसयं तस्स अजहन्नगं द्वितिसंतं अणादिधुवअधुवं तिविहं, कहं ? भण्णइ-एएसि जहन्नं द्वितिसंतं अप्पप्पणो खवणंते एगहितिसेसे भवति उदयवतीणं, अणुदयवदीणं दुसमतिग एगद्वितीय, तं च सातियअधुवं, तं मोत्तुणं सेसं
osबर
॥४०॥
कन
For Private and Personal Use Only