SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | सिद्धा एव । 'दोसु दुर्ग'ति - सासायणसम्मामिच्छदिट्ठीसु दोन्नि संतद्वाणा - १०२, ९५ । तित्थकरसहियाणि ण संभवति । 'पंचसु चत्तारि' - असंजमसम्मदिट्ठिसंजयासंजयपमत्त संयत अपमत्त संजय अपुव्वकरणेसु एएस पंचहाणेसु चत्तारि संतद्वाणाणि, तं जहा-१०३-१०२-९६ ९५ । सेसा खवगसेढीए एगिंदियाइसु य संभवतित्ति ते ण होंति । 'अट्ठगं दोसु' त्ति-अणियट्टिसुहुमरागेसु अट्ठसंतद्वाणाणि, तं जहा - १०३-१०२-९६-९५-९०-८९८३-८२ । तत्थ अणियहिस्स १०३-१०२-९६-९५ एयाणि चत्तारि उवसमसेढीते वा खवगसेढीते वा जाव तेरसनामं ण खविज्जति । इमाण पुण चत्तारि खवगसेढीते भवंति - ९०-८९-८३-८२ । एयाणि अणियहिस्स संतट्ठाणाणि । सुहुमरागस्स उवसामगं पडुच इमाणि चत्तारि द्वाणाणि, तं जहा - १०३ - १०२ - ९६ - ९५ । इमाणि पुण | चत्तारि खवगसेढीए, तं जहा - ९०-८९-८३-८२ । एयाणि अट्ठ सुहुमरागस्स द्वाणाणि संतस्स । 'कमसो तीसु | चउक्कं ति-परिवाडितो तिसु द्वाणेसु चत्तारि संतद्वाणाणि, उवसंतकसाते ताव १०३-१०२-९६-९५, खीणकसायसजोगिकेवलिस्स ९०-८९-८३-८२ एए चत्तारि ठाणा भवंति । 'छत्तु अजोगम्मि द्वाणाणि' त्ति- अजोगिस्स छ संतद्वाणाणि ९०-८९-८३-८२-९-८ । एएसि आतिमा चत्तारि अजोगिदुचरिमसमतो जाव ताव होंति । णव अट्ठ य चरिमसमये भवंति ||१५|| (मलय ० ) - एतान्येव प्रकृतिसत्कर्मस्थानानि गुणस्थानकेषु चिन्तयन्नाह - 'एगे' त्ति । एकस्मिन्मिथ्यादृष्टिलक्षणे गुणस्थानके पद प्रकृतिसत्कर्मस्थानानि, तद्यथा - द्वयुत्तरशतम्, षण्णवतिः, पञ्चनवतिः, त्रिनवतिः, चतुरशीतिः, द्वयशीतिः । ननु षण्णवतिस्तीर्थकर - For Private and Personal Use Only vasna airates
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy