________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्कृष्टप्रदेशोदयस्वामित्वं, जघन्यप्रदेशोदय
कर्मप्रकृतिः
.
॥१०॥
13 श्रेणयः । तद्यथा-सम्योपामित्वप्रतिपादनार्थ संभवन्तीर्गुणश्रेणीः स
CASSONSGE
(मलय०)-कृता साधनादिप्ररूपणा । सम्प्रति खामित्वमभिधानीयम् । तच्च द्विधा-उत्कृष्टप्रदेशोदयस्वामित्वं, जघन्यप्रदेशोदय-12 स्वामित्वं च । तत्रोत्कृष्टप्रदेशोदयस्वामित्वप्रतिपादनार्थ संभवन्तीर्गुणश्रेणीः सर्वा अपि प्ररूपयति-'सम्मत्तुप्प'इत्यादि । इहैकादश गुण- उदयः श्रेणयः । तद्यथा-सम्यक्त्वोत्पादे प्रथमा । द्वितीया 'श्रावके-देशविरते । तृतीया विरते-सर्वविरते प्रमत्तेऽप्रमत्ते च । चतुर्थी संयोजना-1
एकादशग
णश्रेणयः नामनन्तानुबन्धिनां विसंयोजने । पश्चमी दर्शनमोहनीयत्रितयक्षपणे। षष्ठी चारित्रमोहनीयोपशमके । सप्तमी उपशान्तमोहनीये । अष्टमी मोहनीयक्षपके। नवमी क्षीणमोहे। दशमी सयोगिकेवलिनि । अयोगिकेवलिनि त्वेकादशीति । 'असंखगुणसेढी उदउ' तिसर्वस्तोकं सम्यक्त्वोत्पादगुणश्रेण्यां दलिकम् । ततोऽपि देशविरतिगुणश्रेण्यामसंख्येयगुणम् , ततोऽपि सर्वविरतिगुणश्रेण्यामसंख्येयगुणम् । एवं तावद्वाच्यं यावदयोगिकेवलिगुणश्रेण्यां दलिकमसंख्येयगुणम् , तस्मात् प्रदेशोदयमप्याश्रित्य एता गुणश्रेणयो यथाक्रममसंख्येय-1 गुणा वक्तव्याः। 'तविवरीओ कालो संखिजगुणसेटिं'त्ति-सर्वास्वप्येतासु गुणश्रेणिषु कालस्तद्विपरीत उदयविपरीतः संख्येयगुणश्रेण्या। तद्यथा-अयोगिकेवलिगुणश्रेणिकालः सर्वस्तोकः । सयोगिकेवलिगुणश्रेणिकालः संख्येयगुणः । ततोऽपि क्षीणमोहगुणश्रेणिकालः संख्येयगुणः । एवं तावद्वाच्यं यावत्सम्यक्त्वोत्पादगुणश्रेणिकालः संख्येयगुणः । स्थापना । एषा सम्यक्त्वोत्पादगुणश्रेणिः पुनयथोत्तरमसं-| ख्येयगुणदलिकाः कालतश्च संख्येयगुणहीनाः उपरिष्टाच्च पृथक्त्वेन यथोत्तरं विशाला विशालतराः। अथोच्येत-कथं दलिकं यथो|त्तरमसंख्येयगुणं प्राप्यते ? उच्यते-सम्यक्त्वं झुत्पादयन् मिथ्यादृष्टिर्भवति, ततस्तस्य स्तोकं गुणश्रेणिदलिकम् । सम्यक्त्वोत्पत्तौ सत्यां पुनः प्राक्तनगुणश्रेण्यपेक्षयाऽसंख्येयगुणदलिका गुणश्रेणिः, विशुद्धत्वात् । ततो देशविरतस्य गुणश्रेणिरसंख्येयगुणदलिका, सम्यग्ड-२
॥१०॥ टयपेक्षया देशविरतस्यातिविशुद्धत्वात् । ततोऽपि सर्वविरतस्य गुणश्रेणिरसंख्येयगुणदलिका, देशविरतात्सर्वविरतस्य विशुद्धतरत्वात् ।
For Private and Personal Use Only