SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | सत्तास्थाने तीर्थकरस्यैव ज्ञेये, अतीर्थकरस्यकत्रिंशदुदयाभावात् । नवोदयेऽशीतिषट्सप्ततिनवलक्षणानि त्रीणि सत्तास्थानानि, तत्राद्ये द्वे अयोगिकेवलिद्विचरमसमयं यावत्, तीर्थकरस्य चरमसमये तु नव । अष्टोदये त्रीणि सत्तास्थानानि-एकोनाशीतिः पञ्चसप्ततिरष्टौ च, | तत्राद्ये द्वे अयोगिकेवलिनोऽतीर्थकृतो द्विचरमसमयं यावत्, चरमसमये त्वष्टाविति । एवमबन्धकस्य दशस्वप्युदयस्थानेषु त्रिंशत्सत्ता-1 स्थानानि भवन्ति । तदेवं सर्वेषामपि कर्मणां प्रत्येकं बन्धोदयसत्तास्थानानि सामान्यतो मिथः संवेधतश्च चिन्तितानि । ___ अथ सर्वेषामपि कर्मणां (गुणस्थाने) बन्धोदयसत्ताः प्रत्येकं संवेधतश्चिन्त्यन्ते-तत्र ज्ञानावरणान्तराययोमिथ्यादृष्टेरारभ्य सूक्ष्मसंपरायं | | यावत् पञ्चैव प्रकृतयो बन्धे उदये सत्तायां च लभ्यन्ते, उपशान्तमोहे (क्षीणमोहे) च द्वयोरपि पञ्च पञ्च प्रकृतय उदयवत्यः सत्यश्च, सयोगिकेवल्यादौ त्वनयोरेकापि नास्ति । दर्शनावरणस्य मिथ्यादृष्टौ सासादने च द्वौ भङ्गो, नवविधो बन्धश्चतुर्विध उदयो नवविधा सत्ता, एष विकल्पो निद्रोदयाभावे, नवविधो बन्धः पञ्चविध उदयो नवविधा सत्ता, एष विकल्पो निद्रोदयकाले । मिश्रादारभ्यापूर्व-10 करणप्रथमभागं यावत् इमौ द्वौ भङ्गो, षड्विधो बन्धश्चतुर्विध उदयो नवविधा सत्ता, यद्वा षड्विधो बन्धः पञ्चविध उदयो नवविधा सत्तेति । अपूर्वकरणे निद्राप्रचलयोर्बन्धव्यवच्छेदार्चमारभ्योपशमश्रेण्या सूक्ष्मसंपरायं यावत् चतुर्विधो बन्धश्चतुर्विध उदयो नवविधा | सत्ता, यद्वा चतुर्विधो बन्धः पञ्चविध उदयो नवविधा सत्तेति द्वौ भङ्गौ । बन्धाभावेऽप्युपशान्तमोहे बन्धाभिलापनिर्मुक्तावेतावेव द्वौ | भङ्गौ । अनिवृत्तिबादरस्य सूक्ष्मसंपरायस्य च क्षपकस्य चतुर्विधे बन्धे षट्कसत्तायामतिविशुद्धत्वेन निद्रोदयाभावाच्चतुर्विध एवोदय | इत्येक एव भङ्गः । क्षीणमोहस्य बन्धाभावे द्वौ भङ्गौ-चतुर्विध उदयः पड्विधा सत्ता इत्येष भङ्गः क्षीणमोहस्य द्विचरमसमयं यावत् , चरमसमये तु चतुर्विध उदयश्चतुर्विधा सचेति । उक्ता गुणस्थानेषु दर्शनावरणीयस्य भङ्गाः । अथ वेदनीयस्योच्यन्ते-वेदनीयस्याद्या-| TODARSODHD For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy