SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कर्मप्रकृतिः ॥१३९॥ wass www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कानि चतुरशीतिशतानि पदानां भवन्ति ८४८३ । यद्वा चतुर्विधबन्धकस्य मतान्तरेण द्वादश द्विकोदयभङ्गाः प्राप्यन्ते, तेषां पदानि च चतुर्विंशतिः, ततस्तेषामप्यधिकानां क्षेपे सप्तोत्तराणि पञ्चाशीतिशतानि पदानां भवन्ति ८५०७ । एवं योगोपयोगलेश्यादिभेदतोऽपि बहवो भेदा भवन्ति, तत्र योगानां बहुवक्तव्यत्वात्तान् विहाय प्रथमत उपयोगभेदतो भेदा भाव्यन्ते - इह मिथ्यादृष्टावष्टौ चतुर्विंशतयः, सासादने चतस्रः, मिश्र चतस्रः, अविरत सम्यग्दृष्टेरष्टौ देशविरतस्याष्टौ, प्रमत्त संयतस्याष्टौ, अप्रमत्तसंयतस्याष्टौ, अपूर्वकरणस्य चतस्रः । तथा मिथ्यादृष्टौ सासादने सम्यग्मिथ्यादृष्टौ च प्रत्येकं मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानचक्षुरचक्षुर्दर्शनरूपाः पञ्चोपयोगाः । अविरतसम्यग्दृष्टिदेशविरत योर्मतिश्रुतावधिज्ञानचक्षुरचक्षुरवधिदर्शनरूपाः प्रत्येकं षट् । प्रमत्तादीनां सूक्ष्मसम्परायान्तानां त एव षट् मनः पर्यवज्ञानसहिताः सप्त सप्त । तत्र मिथ्यादृष्ट्यादिषु चतुर्विंशतिगता अष्टादय उदयस्थानभङ्गा यथायोगमुपयोगैर्गुण्यन्ते, तद्यथा- मिथ्यादृष्टेरष्टौ, सासादने चत्वारः, मिश्रे चत्वारः, मिलिताः षोडश, पञ्चभिरुपयोगैर्गुण्यन्ते, अशी|तिर्भवति ८० । अविस्तसम्यग्दृष्टेरष्टौ देशविरतस्याष्टौ, मिलिताः षोडश चतुर्विंशतिभङ्गाः, षद्भिरुपयोगैगुण्यन्ते षण्णवतिः स्यात् ९६ । प्रमत्तस्याष्टावप्रमत्तस्याप्यष्टौ, अपूर्वकरणस्य चत्वारः, मिलिता विंशतिः सप्तभिरुपयोगैर्गुण्यन्ते, चत्वारिंशं शतं स्यात् १४० । सर्वसंख्यया त्रीणि शतानि षोडशोत्तराणि ३१६, एतानि चतुर्विंशत्या गुण्यन्ते, पञ्चसप्ततिशतानि चतुरशीत्यधिकानि स्युः ७५८४ । ततो | द्विकोदयभङ्गा द्वादश, एकोदयभङ्गाः पञ्च, मिलिताः सप्तदश, सप्तभिरुपयोगैर्गुण्यन्ते, जातमेकोनविंशं शतं ११९ । तत् पूर्वराशौ प्रक्षिप्यते, ततः सप्तसप्ततिशतानि त्र्युत्तराण्युदय भङ्गाः स्युः ७७०३ । अथ पदसंख्या समानीयते तत्र मिध्यादृष्टावष्टषष्टिः पदध्रुवकाः, सासादने द्वात्रिंशत्, मिश्रे द्वात्रिंशत्, अविरत सम्यग्दृष्टौ For Private and Personal Use Only Ka गुणस्थानेषू पयोगगुणितोदय पदानि ॥१३९॥
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy