________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
पष्टिः, देशविरते द्विपश्चाशत् , प्रमत्ते चतुश्चत्वारिंशत् , अप्रमत्तेऽपि चतुश्चत्वारिंशत् , अपूर्वकरणे विंशतिः । एते पदध्रुवका यथायो| गमुपयोगर्गुण्यन्ते, तथाहि-मिथ्यादृष्टेरष्टषष्टिः, सासादने द्वात्रिंशत् , मिश्रे द्वाविंशत् , मिलिता द्वात्रिंशं शतं, तत्पश्चभिरुपयोगैगुण्यते, षट्शती षठ्यधिका स्यात् ६६०। तथाऽविरतसम्यग्दृष्टेः षष्टिदेशविस्तस्य द्विपश्चाशत् , मिलिता द्वादशोत्तरं शतं, तत् षड्भिरुपयो. गैर्गुण्यते, षट्शती द्विसप्तत्यधिका स्थात् ६७२ । तथा प्रमत्तस्य चतुश्चत्वारिंशत् , अप्रमत्तस्य चतुश्चत्वारिंशत , अपूर्वकरणस्य विंशतिः, ॐ सर्वसंख्ययाऽष्टाधिकं शतं १०८, तत्सप्तभिरुपयोगैर्गुण्यते, सप्तशती षट्पश्चाशदधिका स्यात् ७५६ । सर्वसंख्यया विंशतिशतान्यष्टा
शीत्यधिकानि २०८८ । एतानि चतुर्विशत्या गुण्यन्ते, ततः पञ्चाशत्सहस्राणि द्वादशोत्तरशताधिकानि स्युः ५०११२ । ततो द्विकोदभयपदानि चतुर्विंशतिः एकोदयपदानि पञ्च, सर्वमीलने एकोनत्रिंशत् , सा सप्तभिरुपयोगैगुण्यते, जाते व्युत्तरे द्वे शते, ते पूर्वराशौ
प्रक्षिप्येते, ततो जातः पूर्वराशिः पश्चाशत्सहस्राणि शतत्रयं च पञ्चदशोत्तरं ५०३१५ । एतावन्त्युपयोगगुणितान्युदयपदानि भवन्ति । ____ अथ लेश्यागुणिता उदयभङ्गा उदयपदानि च भाव्यन्ते-तत्र मिथ्यादृष्ट्यादिष्वविरतसम्यग्दृष्ट्यन्तेषु प्रत्येकं मद लेश्याः, देशविरतप्रमत्ताप्रमत्तेषु तेजःपद्मशुक्लरूपास्तिस्रस्तिस्रः, कृष्णादिलेश्यासु देशविरत्यादिप्रतिपतेरभावात् , अपूर्वकरणादौ चैका शुक्ललेश्या । मिथ्यादृष्टयादिषु चाष्टचतुरादिकाश्चतुर्विशतयो यथायोगं लेश्याभिर्गुण्यन्ते । तथाहि-मिथ्यादृष्टरष्टौ, सासादनमिश्रयोश्चतस्रश्चतस्रः, अविरतसम्यग्दृष्टेरष्टौ, मिलिताश्चतुर्विंशतिः, सा पभिर्लेश्याभिर्गुण्यते, जातं चतुश्चत्वारिंशं शतं १४४ । तथा देशविरतप्रमत्ताप्रमत्तानां प्रत्येकमष्टौ, मिलिताश्चतुर्विंशतिः, तस्यास्तिसृभिर्लेश्याभिर्गुणने द्विसप्ततिः ७२ । अपूर्वकरणे चतस्रश्चतुर्विंशतयः, ता एकया लेश्यया गुणिताश्चतस्र एव ४ । सर्वे मिलिता द्वे शते विंशत्यधिके २२०, ते चतुर्विशत्या गुण्यन्ते, जातान्यशीत्यधिकानि द्विपश्चाशच्छतानि ।
पाणि शतत्रयं च मध्यादृष्ट्यादिष्वायतरभावात् , अपादन मिश्रयोथत
DROOMEDGE
For Private and Personal Use Only