________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मप्रकृतिः ॥१४०॥
DIGG TO
ततो द्विकोदया द्वादश, एकोदयाः पञ्च, मिलिताः सप्तदश, ते पूर्वराशौ प्रक्षिप्यन्ते, ततः सप्तनवत्यधिकानि द्विपञ्चाशच्छतानि स्युः | ५२९७, इयन्तो लेश्यागुणिता उदयभङ्गाः । उक्तं च-"तिगहीणा तेवन्ना सया उ उदयाण हुंति लेसाण" । अथैतत्पदसंख्या समानी- योगगुणि
तोदययते-मिथ्यादृष्टौ पदध्रुवका अष्टषष्टिः, सासादने मिश्रे च द्वात्रिंशत् , अविरतसम्यग्दृष्टौ षष्टिः, सर्वसंख्यया द्विनवत्यधिकं शतम् । एते षड्भिर्लेश्याभिर्गुण्यन्ते, ततो द्विपञ्चाशदधिकान्येकादश शतानि स्युः११५२ । तथा देशविरते द्विपञ्चाशत् , प्रमत्तेऽप्रमत्ते च चतुश्च-10
पदानि त्वारिंशत् , सर्वसंख्यया चत्वारिंशं शतं जातं १४०, तच्च तिसृभिर्लेश्याभिर्गुण्यते, ततो जाता विंशत्यधिका चतुःशती ४२० । सर्वसं-15 ख्यया जातानि विनवत्यधिकानि पञ्चदश शतानि, एतानि चतुर्विंशतिगतानीति चतुर्विशत्या गुण्यन्ते, जातान्यष्टात्रिंशत्सहस्राणि द्वे | शते चाष्टाधिके ३८२०८ । ततो द्विकोदयकोदयपदान्येकोनत्रिंशत्प्रक्षिप्यन्ते, ततो जातान्यष्टात्रिंशत्सहस्राणि शतद्वयं च सप्तत्रिंशदधिकं | ३८२३७ । उक्तं च-"अडतीससहस्साई पयाण सय दो य सगतीसा"। । अथ योगैः सह गुणनयोदयभङ्गा उदयपदानि च भाव्यन्ते-इह मिथ्यादृष्टयादिषु सूक्ष्मसम्परायान्तेषु द्विपञ्चाशञ्चतुर्विशतीनां (८-2 |४-४-८-८-८-८-४) द्वादशानां (१२) चानिवृत्तौ द्विकोदयभङ्गानां पञ्चानां (५) चकोदयभङ्गानां मीलने द्वादश शतानि 2 | पञ्चषष्टिश्चोदयभङ्गा भवन्ति १२६५ । तत्र वाग्योगचतुष्टयमनोयोगचतुष्टयौदारिककाययोगाः सर्वेष्वपि मिथ्यादृष्टयादिगुणस्थानेषु EX संभवन्तीति प्रागुक्तभङ्गा नवभिर्गुण्यन्ते, जातान्येकादश सहस्राणि त्रीणि शतानि पञ्चाशीतिश्च ११३८५ । तथा मिथ्यादृष्टेबैंक्रियकाययोगेष्टापि चतुर्विंशतयः प्राप्यन्ते । वैक्रियमिश्रे औदारिकमिश्रे कार्मणकाययोगे च प्रत्येकं चतस्रवतस्रः, यतः सप्तोदय एका, अष्टो-1 |॥१४॥ दये द्वे, नवोदये चैकेति चतस्रः, अनन्तानुबन्ध्युदयरहिता इह न प्राप्यन्ते, पूर्व हि वेदकसम्यग्दृष्टिना सताऽनन्तानुबन्धिनो विसंयोज्य
For Private and Personal Use Only