SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir HRSS कर्मप्रकृतिः ॥१३६॥ नाम्न: बन्धोदयसत्तास्थानानांसंवेधः इति तत्र पञ्चविंशत्याधुदयस्थानाप्राप्तिः । अष्टौ सत्तांशाः-त्रिनवतिर्द्विनवतिरेकोननवतिरष्टाशीतिरशीतिरेकोनाशीतिः षट्सप्ततिः पञ्चसः | सतिश्च । तत्राद्यानि चत्वारि सत्तास्थानानि उपशमश्रेण्यां, क्षपकश्रेण्यामपि तावद्यावदनिवृत्तिबादरगुणस्थानं गत्वा त्रयोदश नामानि न क्षिप्यन्ते, क्षीणेषु च त्रयोदशनामसु नानाजीवापेक्षयोपरितनानि चत्वारि सूक्ष्मसंपरायं यावल्लभ्यन्ते। परतो बन्धाभावे दशोदयस्था| नानि, तद्यथा-विंशतिरेकविंशतिः षड्विंशतिः सप्तविंशतिरष्टाविंशतिरेकोनविंशत्रिंशदेकत्रिंशन्नवाष्टौ चेति । तत्र विंशत्येकविंशती यथासंख्यं तीर्थकृदतीर्थकृतोः सयोगिकेवलिनोः कार्मणकाययोगे वर्तमानयोः, षड्विंशतिसप्तविंशती तयोरेवौदारिकमिश्रकाययोगे वर्तमानयोः, अतीर्थकृतः खभावस्थस्य त्रिंशत् , तस्यैव खरे निरुद्धे एकोनत्रिंशत् , तस्यैवोच्छासेऽपिं निरुद्धेऽष्टाविंशतिः, तीर्थकृतः खभावस्थस्यैकत्रिंशत, तस्यैव स्वरे निरुद्ध त्रिंशत्, उच्छ्वासेऽपि निरुद्ध एकोनत्रिंशत, अयोगिनस्तीर्थकृतो नवोदयोऽतीर्थकृतोऽष्टोदयः । दश सत्तास्थानानि, तद्यथा-त्रिनवतिर्द्विनवतिरेकोननवतिरष्टाशीतिरशीतिरेकोनाशीतिः पट्सप्ततिः पञ्चसप्ततिर्नवाष्टौ च । विंशत्युदये द्वे | | सत्तास्थाने-एकोनाशीतिः पञ्चसप्ततिश्च । एवं पदविंशत्युदयेऽष्टाविंशत्युदयेऽपि च द्रष्टव्यम् । एकविंशत्युदये अशीतिषट्सप्ततिलक्षणे द्वे | | सत्तास्थाने, एवं सप्तविंशत्युदयेऽपि । एकोनविंशति चत्वारि सत्तास्थानानि, तद्यथा-अशीतिः षट्सप्ततिरेकोनाशीतिः पञ्चसप्ततिश्च । यत एकोनत्रिंशत्तीर्थकरस्यातीर्थकरस्य च स्यात् । तत्राये द्वे तीर्थकरमधिकृत्य, अन्त्ये च द्वे अतीर्थकरमधिकृत्य । त्रिंशदुदयेऽष्टौ सत्तास्थानानि, तद्यथा-त्रिनवतिविनवतिरेकोननवतिरष्टाशीतिरशीतिरेकोनाशीतिः षट्सप्ततिः पञ्चसप्ततिश्च । तत्राद्यानि चत्वायुपशान्तकषायस्य, अशीतिः क्षीणकषायस्य सयोगिकेवलिनो वा तीर्थकृत आहारकसत्कर्मणोऽतीर्थकृतस्तु तादृशस्यैकोनाशीतिः। आहारकचतुष्टयरहितयोस्तीर्थदतीर्थकृतोः क्षीणमोहयोः सयोगिकेवलिनोर्वा षट्सप्ततिपश्चसप्क्ती। एकत्रिंशदुदयेऽशीतिषट्सप्तत्यात्मके द्वे | त् । तत्राये देतीतास्थानानि, तद्यथा यम । एकविंशत्युदये अवाटो च । विंशत्युदये ॥१३६॥ For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy