SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir ASESSIO अथ जीवस्थानेषु नाम्न उदयस्थानानि भङ्गाश्च (तत्र प्रथममेकेन्द्रियाणां) कर्मप्रकृतिः स्थान उदयस्थानगतप्रकृतयः भङ्गोत्पत्तिः कस्य जीवस्य जीवेषु 1| उदयस्थान भंगयत्राणि ॥१२७|| पर्याप्तापर्याप्तकेन्द्रियाणां|| ॥ एकेन्द्रियेषु उदय स्थानानि ५ भंगाः ४२ ॥ तै०-का०-अगु०-स्थि०-अस्थि-शु०-अशु०-|५| बान्सू०, पयो०अप०. वर्णादि ४-निर्माण इति १२ धुवोदयाः। पुनः तिर्य० । २ २-स्था-एके०-'बा० सू०-पर्या० अप०-दुर्भ बाद०पर्या० यशसा १ बा० पर्या० एके० अना०-यशः अयशः वा-इति ९ सहिता २१ | औ०-९०-उप-प्रत्ये०-साधा०-सहिता तिर्य- |१० प्र०सा०, यशः०अयशः०.. गानुपूर्वीरहिता पूर्वोक्ता २४ बा०पर्या० देहस्थानां प्र०सा- अयशसा बा० अप० , पर्या०प०, प्रसा° = अयशसा सह N AGACCEPORD | सूक्ष्माणां | बैंक्रियस्थ बावायूनां | ॥१२७॥ २४ | वैक्रियद्विकसहिता औदा० द्विकरहिता पूर्वोक्ता | १| बा० पर्या० प्र० अयशःपदेन १ १ अत्र द्वाभ्यां एका ग्राह्या, एवं यत्र यत्र परस्परविरुद्धाः प्रकृतयः तत्र तत्र एका प्राया, For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy