________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
ASESSIO
अथ जीवस्थानेषु नाम्न उदयस्थानानि भङ्गाश्च (तत्र प्रथममेकेन्द्रियाणां)
कर्मप्रकृतिः
स्थान
उदयस्थानगतप्रकृतयः
भङ्गोत्पत्तिः
कस्य जीवस्य
जीवेषु 1| उदयस्थान
भंगयत्राणि
॥१२७||
पर्याप्तापर्याप्तकेन्द्रियाणां||
॥ एकेन्द्रियेषु उदय स्थानानि ५ भंगाः ४२ ॥ तै०-का०-अगु०-स्थि०-अस्थि-शु०-अशु०-|५| बान्सू०, पयो०अप०. वर्णादि ४-निर्माण इति १२ धुवोदयाः। पुनः तिर्य० । २ २-स्था-एके०-'बा० सू०-पर्या० अप०-दुर्भ
बाद०पर्या० यशसा १ बा० पर्या० एके० अना०-यशः अयशः वा-इति ९ सहिता २१ | औ०-९०-उप-प्रत्ये०-साधा०-सहिता तिर्य- |१० प्र०सा०, यशः०अयशः०..
गानुपूर्वीरहिता पूर्वोक्ता
२४
बा०पर्या० देहस्थानां
प्र०सा- अयशसा
बा० अप० ,
पर्या०प०, प्रसा° = अयशसा सह
N AGACCEPORD
| सूक्ष्माणां
| बैंक्रियस्थ बावायूनां |
॥१२७॥
२४ | वैक्रियद्विकसहिता औदा० द्विकरहिता पूर्वोक्ता | १| बा० पर्या० प्र० अयशःपदेन १
१ अत्र द्वाभ्यां एका ग्राह्या, एवं यत्र यत्र परस्परविरुद्धाः प्रकृतयः तत्र तत्र एका प्राया,
For Private and Personal Use Only