SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir || २५/२५ पराघाते क्षिप्ते २४ प्र०सा य०अय०-४ 12. प्र०सा० अयशसा २ देहपर्याप्तबादराणां देहपर्याप्तसूक्ष्माणां वैक्रियवायूनां उच्छवासपर्याप्तानां देहपर्याप्तबादराणां बा० पर्या० प्र० अयशसा १ पूर्ववत् प्र० सा० य०अय० -४ उद्योतेन २६ | उच्छ्वासे क्षिप्ते २५ | उच्छ्वासात् प्राक् उद्योतेन आतपेन वा अधिका २५ प्र०.यशअय०-२आतपेन SADORCEDDiSkOTO | २७ | आतपेन उद्योतेन वा सहिता (सोच्छवासा) २६ उच्छ्वासपर्याप्तानां ,, GOOGICODDOORSAD |४२ गत्यन्तराले द्वीन्द्रियाणां उदयस्थानेषु भगः २२ तिय०२-द्वी-प्रत्येक-बाद-पर्या०अप०-दुर्भ| ३| अयशसा १ अपर्याप्तानां अना०-य०अय०-१२ ध्रुवोदयाः । यशोऽयशोभ्यां २ पर्याप्तानां औदा० इत्यादि ६ सहिता तिर्यगानु० वर्जा २१ | ३| पूर्ववत् परा०अशु खगतिअधिका २६ २. यशोऽयशोभ्याम् पर्याप्तानां देहस्थानां देहपर्याप्तानां For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy