SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir cas Byore 12 रमयं विशेषः-यदुत देशघातिनीनां हास्यादिषट्कवर्जितानां मतिश्रुतावधिज्ञानावरणचक्षुरचक्षुरवधिदर्शनावरणसंज्वलनचतुष्टयवेदत्रयाकर्मप्रकृतिः न्तरायपञ्चकरूपाणामष्टादशप्रकृतीनां जघन्यानुभागसत्कर्म स्थानमधिकृत्यैकस्थानीयं, घातिसंज्ञामधिकृत्य देशहरं-देशघाति । मनःप-४ | र्यायज्ञानावरणे तु जघन्यमनुभागसत्कर्म स्थानचिन्तायां द्विस्थानं, घातिसंज्ञाविचारे च देशघाति ज्ञेयम् । इहोत्कृष्टानुभागसत्कर्मस्वा अनुभागमिनो य एवोत्कृष्टानुभागसंक्रमस्वामिनस्त एवाविशेषेण ज्ञेयाः । जघन्यानुभागसत्कर्मस्वामिनोऽपि कासाश्चित्मकृतीनां जघन्यानुभा-101 सत्कर्म स्वामित्वं | गसंक्रमस्वामिन एव प्रत्येयाः, कासाश्चिवस्ति विशेष इति तमाह-'सामिगो य सम्मत्ते' इत्यादि । सम्यक्त्वज्ञानावरणपश्चकदर्शनावरणपदकान्तरायपञ्चकरूपप्रकृतिषोडशककिद्विरूपसंज्वलनलोभवेदत्रयाणां सर्वसंख्ययैकविंशतिप्रकृतीनां स्वस्वान्तिमसमये वर्तमाना जघन्यानुभागसत्कर्मस्वामिनोऽवसेयाः ॥२१-२२॥ ६ मइसुयचक्खुअचक्खूण सुयसमत्तस्स जे?द्धिस्स । परमोहिस्सोहिदुर्गमणनाणं विपुलणाणिस्स ॥२३॥ (चू०)-'मतिसुयचक्खुअचक्खूण सुयसमत्तस्स जेट्ठलद्धिस्स'त्ति-अभिनिबोहियणाणावरणसुयणाणावरणचक्खुदंसणावरणअचक्खुदंसणावरणाणं 'सुयसमत्तस्स जेट्ठलद्धिस्स'त्ति-चोद्दसपुब्वि उक्कोसियाते सुतलद्धीते । वमाणस्स एएसिं कम्माणं जहन्नगं अणुभागसंतं भवति । 'परमोहिस्सोहिदुगं'ति-परमोहिणाणिस्स ओहिदुगावरणस्स जहन्नगं अणुभागसंत। मणनाणं विउलनाणिस्स'त्ति-मणपज्जवनाणं विउलमणपज्जवनाणिस्स जहन्नगं अणुभागसंतं भवति । लद्धिसहियस्स बहुगो अणुभागो खयं जातित्ति काउं । सेसाणं (सम्मत्तं) आवरण ॥५ ॥ विग्घसोलसगलोभसंजलणं तिण्हं वेयाणं मोत्तूणं जो अणुभागजहन्नसंकमसामी सो चेव जहन्नाणुभागसंत RADESCENDROID For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy