________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भणियं सामित्तं, इयाणि अणुभागसंतढाणाणि परूवणत्थं भण्णतिकर्मप्रकृतिः बंधहयहयहउप्पत्तिगाणि कमसो असंखगुणियाणि। उदयोदीरणवज्जाणि होति अणुभागट्ठाणाणि ॥२४॥६॥ सत्ता
अनुभाग (०)–जे बंधातो उप्पज्जंति अणुभागहाणा ते बंधुप्पतिगा बुचंति, ते असंखेज्जलोगागासपदेसमेत्ता। कहं ?
सत्कर्मस्थान ॥५२॥ भण्णइ-अणुभागबंधज्झवसाणट्ठाणा असंखेजलोगागासपदेसमेत्तात्ति काउं।'हतुप्पत्तिग'त्ति-किं भणियं होति? |
मिदप्ररूपणा उवट्टणातोब्वट्टणाउ बुड्डिहाणीतो जे उप्पजति ते हउप्पत्तिगा वुचंति। बंधुप्पत्तीतो हतुप्पत्तीगा असंखेजगुणा, एकेक्कमि बंधुप्पत्तिम्मि असंखेजगुणा लन्भंतित्ति । 'हतहतुप्पत्तिगाणि'ति-ठितिघायरसघायातोजे उप्पज्जंति ते हयहतुप्पतिगा, हतुप्पतीउ हयहतुप्पत्तिगा असंखेजगुणा। कहं भण्णति-संकिलेसविसोही जीवस्स समए समए अन्नन्ना भवति, तमेव अणुभागघायकारणं ति तम्हा असंखेजगुणा। 'उदओदीरणावजाणि'-उदओदीरणा| उ य अणुभागघाओ भवति, तं संतकम ण गणिज्जति। कहं ? भण्णति-तमि समते बधो वा उव्वदृणा वा ओव्व
दृणा वा द्वितिअणुभागघातो वा एगयरो णियमा भवति तेण तेसु चेव तं गणिजति त्ति काउं। अणुभागट्ठादाणाणि त्ति अणुभागसंतकंमट्ठाणाणि ॥२४॥
(मलय०)-इदानीमनुभागसत्कर्मस्थानभेदप्ररूपणार्थमाह ।'बंध'त्ति-इहानुभागस्थानानि त्रिधा, तद्यथा-बन्धोत्पत्तिकानि, हतोत्पत्ति- | कानि हतहतोत्पत्तिकानि च। तत्र बन्धादुत्पत्तिर्येषां तानि बन्धोत्पत्तिकानि । तानि चासंख्येयलोकाकाशप्रदेशप्रमाणानि, तद्धेतूनामसंख्येय-10
॥५२॥ लोकाकाशप्रदेशप्रमाणत्वात् । तथा उद्वर्तनापवर्तनाकरणवशतो वृद्धिहानिभ्यामन्यथाऽन्यथा यान्यनुभागस्थानानि वैचित्र्यभाजि भवन्ति
RODDESS
For Private and Personal Use Only