________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नानि तावद्रष्टव्यानि यावद्गुणितकांशस्य सर्वोत्कृष्टं प्रदेशसत्कर्मस्थानं, इदमेक स्पर्धकम् । एवमेव द्वयोः स्थित्योः शेषीभूतयोद्वितीयं कर्मप्रकृतिः स्पर्धकं, तिसृषु स्थितिषु तृतीयम् । एवं निरन्तरं तावद्वाच्यं यावदयोगिप्रथमसमयः। तथा सयोगिकेवलिचरमसमये चरमस्थितिघातस्य |
यश्वरमः प्रक्षेपस्तत आरभ्य पश्चानुपूर्ध्या खखसर्वोत्कृष्टप्रदेशसत्कर्मस्थानान्तमपि सकलस्वस्वस्थितिगतमेकैकं स्पर्धकं द्रष्टव्यम् । ततोऽ-12 प्रदेशसत्क ॥८३॥ | योगिकेवलिगुणस्थाने यावन्तः समयास्तावन्ति स्पर्धकान्येकेनाधिकान्युदयवतीनां प्रत्येकं भवन्ति, शेषाणां त्वनुदयवतीनां व्यशीति
मस्थान
प्ररूपणा संख्यानां तावन्ति स्पर्धकान्येकेनोनानि भवन्ति, यतस्तासामयोगिकेवलिचरमसमये उदयवतीषु स्तिबुकसंक्रमेण संक्रम्यमाणानां चरमसमयगतं स्पर्धकं न प्राप्यत इति तेन हीनानि तासां स्पर्धकानि भवन्ति । यद्यपीह मनुष्यगत्यादीनामुद्वलनप्रकृतिषु मध्ये प्रागेव स्पर्ध
कप्ररूपणा कृता तथापीहापि तासां स्पर्धकानि प्राप्यन्त इति भूय उपादानम् ।।४९॥ 11 संभवतो ठाणाई कम्मपएसेहि होति नेयाइं । करणेसु य उदयम्मि य अणुमाणणेवमेएणं ॥५०॥
(चू०)-'संभवतो'त्ति-जत्थ जहा घडति जुज्जति 'हाणाति'त्ति-पदेससंतठ्ठाणाई कम्मपदे सेहिं होंति 'णेयातिणेयवाई करणेसु य उदयंमिय'त्ति-बंधणसंकमणउदीरणाउवसामणनिहत्तिणिकायणाकरणेसु य उदयंमि य 'अशुमाणेणेव मेएणं'ति-एएण संतकम्मभणियाण विहिणा पदेससंतवाणाणि एवं चेव णेयव्वाति ति संबज्झति । बंधणकरणे जहन्नगं जोगट्ठाणमादि काऊणं जाव उक्कोसगं जोगहाणं ति एत्तिया पदेसबंधहाणविकप्पा, संकमणे
॥८३॥ वि जहन्नपदेससंकमणं जाव आतिं काउणं उक्कोसगं पदेससंकमट्ठाणं ति, उदीरणा उवसामणा एवं चेव, निहKात्तीणिकायणाउदयहाणेसु वि एमेव ॥५०॥
For Private and Personal Use Only