SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra sas कर्मप्रकृतिः | 1123011 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चत्वारो भङ्गाः - असातस्य बन्धः सातस्योदयो द्वे सती, यद्वाऽसातस्य बन्धोऽसातस्योदयो द्वे सती, (यद्वा) सातस्य बन्धः सातस्योदयो द्वे सती, यद्वा सातस्य बन्धोऽसातस्योदयो द्वे सती इत्येते मिथ्यादृष्टेरारभ्य यावत्प्रमत्तसंयतस्तावन्नानाजीवापेक्षया कालभेदेनैकजीवापे| क्षया च भावनीयाः । सातस्य बन्धः सातस्योदयो द्वे सती, सातस्य बन्धोऽसातस्योदयो द्वे सती इत्येतौ द्वौ प्रमत्तसंयतादारभ्य याव - त्सयोगिकेवली तावत् । बन्धाभावेऽयोगिकेवलिनि चत्वारो विकल्पाः, तत्रासातस्योदयः सातासाते सती, यद्वा सातस्योदयः साता| साते सती, एतौ द्वौ द्विचरमसमयं यावत् चरमसमये त्वन्यतरस्मिन् सति द्वौ भङ्गौ, तत्रासातस्योदयोऽसातस्य सत्तेत्येष भङ्गो यस्य | द्विचरमसमये सातं क्षीणं तस्य, यस्य तु द्विचरमसमयेऽसातं क्षीणं तस्य सातस्योदयः सातस्य सत्तेत्येष भङ्गः । भाविता गुणस्थानेषु | वेदनीयस्य भङ्गाः । अथायुषो भाव्यन्ते - आयुषो मिध्यादृष्टिगुणस्थानेऽष्टाविंशतिरपि भङ्गा नैरयिकान् देवांश्चाधिकृत्य पश्च पञ्च, तिरथो मनुष्याश्चाधिकृत्य नव नवेति । सासादनस्य षड्विंशतिः, यतस्तिर्यञ्चो मनुष्या वा सासादनभावे वर्त्तमाना नरकायुर्न बध्नन्तीति परभवायुर्वन्धकाले तिरवां नृणां चैकैको भङ्गो न प्राप्यते । सम्यग्मिथ्यादृष्टेः षोडश, तस्य हि नायुर्बन्धारम्भ इति आयुर्वन्धकालीना द्वादश भङ्गा अपयान्तीति षोडश भवन्ति । अविरतसम्यग्दृष्टेविंशतिर्भङ्गाः, कथमिति चेद्, उच्यते - तिर्यमनुष्याणां प्रत्येकमायुर्वन्धकाले ये नरकतिर्यमनुष्य गतिविषयास्त्रयखयो भङ्गाः देवनैरयिकाणां च तिर्यग्गतिविषय एकैकमङ्गः ते सर्वसंख्ययाऽष्टौ अविरतसम्यग्दृष्टेर्न भवन्तीति शेषा विंशतिरेव भवन्तीति । देशविरते द्वादश भङ्गाः, यतो देशविरतिर्देवानां नारकाणां च न संभवतीति तदाश्रिता दश भङ्गा अपयान्ति । तिर्यङ्मनुष्या अपि देशविरता देवायुरेव बध्नन्ति, न नरकतिर्यङ्मनुष्यायूंषि, ततस्तिर्यङ्मनुष्याणामायुर्वन्धकालीनास्त्रयस्त्रयो भङ्गा न प्राप्यन्ते इति षडप्येतेऽपगच्छन्ति इत्यष्टाविंशतेः षोडशखपनीतेष्ववशिष्टा द्वादशैव भवन्ति । प्रमत्ताप्रमत्तयोर्य For Private and Personal Use Only गुणस्थानेषु कर्मणो भङ्गाः ॥१३७॥
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy