________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Achana Shri Kailassagarsuri Gyanmandie
वर्तमानाः, कषायाष्टकस्त्यानदित्रिकनामत्रयोदशकनोकषायनवकसंज्वलनविकरूपाणां पत्रिंशत्प्रकृतीनामनिवृत्तिवादरसम्परायः, संज्वलनलोभस्य सूक्ष्मसम्परायः, ज्ञानावरणपञ्चकदर्शनावरणषदकान्तरायपञ्चकानां क्षीणकषायः, शेषाणां पश्चनवतिसंख्यानामयोगिकेवली जघन्यस्थितिसत्कर्मस्वामी ॥१९॥
भणियं जहन्नहितिसंतसामीत्तं । इयाणि द्वितिविकप्पदरिसणत्थं भण्णतिठिइसंतवाणाइं णियगुक्कस्सा हि थावरजहन्नं । णेरंतरेण हेट्ठा खवणाइसु संतराइं पि ॥२०॥ (च)-ठिइसंतढाणाई नियगुकस्सा हि थावरजहन्नं णेरंतरेणं'ति-द्वितिए 'संतवाणाई नियगुकस्सा हि ति सव्वकम्माणं अप्पप्पणो उकसातो आढवेत्त जाव 'थावरजहन्न'ति-एगिदियजहन्नति भणियं भवति,एगिदियस्स जहन्नगं द्वितिसंतं ताव 'णेरंतरेणं' ति-निरंतरेणेव जत्तिया तत्थ समयभेया तत्तिया तत्थ द्वितिभेया लन्भंति । |तं जहा-उक्कस्सिया द्विती, समऊणा उक्कस्सिया ट्ठिति, एवं विसमऊणा, तिसमऊणा, जाव एगिदियस्स सब्वज
हन्निया डितित्ति । 'हेट्ठा खवणाइसु संतराइं पित्ति-एगिदियजहन्नगढितीतो हेट्टा 'खवणादिसुत्ति-खवणकरणे | आदिसद्देण उव्वलणे विखवणउव्वलणकिरियं पडुच्च 'संतरातिं पि'त्ति-एगिदियजहन्नट्ठिति संतराइं पि लभंति ) निरंतराइं पि लभंति । कहं ? भण्णइ-एगिदियजहन्नगढितीतो वितियं द्वितिखंडगं पलिओवमस्स संखेजतिभागं छिंदति जाव चरिमसमतो, द्वितिविसेसा लन्भंति अंतोमुहुत्तं कालं। किं कारणं ? हेहतो खिजतित्ति किया। तं ठितिखंडगं उकिरिजमाणं उकिन्नं भवति पलिओवमस्स संखेजतिभागं हेहतो ऊसरइ एकसराते । एवणा । पुणो
PROGGEDAkadcO OL
For Private and Personal Use Only