SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मप्रकृतिः ॥६ ॥ क्रियनवकं देवद्विकं वैक्रियसप्तकं चेत्यर्थः, तत् बन्धेनापूर्य देवत्वाभिमुखस्तासां देवद्विकवक्रियसप्तकरूपाणां नवप्रकृतीनामुत्कृष्ट प्रदेशसत्कर्मस्वामी ॥३४॥ सत्ता (उ०)-पूर्वकोटिपृथक्त्वं पूर्वकोटिसप्तकं यावत्संक्लिष्टाध्यवसायवशेन निरन्तरमापूर्य नरकद्विकं नरकगतिनरकानुपूर्वीरूपं भूयो | उत्कृष्टप्रदे| भूयो बन्धेन निचितं कृत्वा नरकाभिमुखे बन्धान्तसमये तस्य नरकद्विकस्योत्कृष्टप्रदेशसत्कर्मस्वामी भवति । तथा एवमनेनैव प्रकारेण शसत्कर्म: पूर्वकोटिपृथक्त्वं यावद् भोगभूमिषु च पल्योपमत्रयं यावद्विशुद्धाध्यवसायेन वैक्रियशेषनवकं वैक्रियैकादशकान्नरकद्विकापनयनेन देवदि-२२ | स्वामित्वं | कवैक्रियसप्तकलक्षणं बन्धेनापूर्य देवत्वाभिमुखस्तासां देवद्विक्वैक्रियसप्तकरूपनवप्रकृतीनामुत्कृष्टप्रदेशसत्कर्मस्वामी भवति ॥३४॥ __ तमतमगो सव्वलहुं सम्मत्तं लभिय सव्वचिरमद्धं । पूरित्ता मणुयदुगं सवज्जरिसहं सबंधते ॥३५॥ | (चू०)-'तमतमगो सव्वलहुं सम्मत्तं लद्धं'ति-किं ?-उप्पन्नो अंतोमुहुत्तेण संमत्तं लधुणं 'सव्वचिरमद्धं'तिइमातो अन्नो दीहो संमत्तकालो न होतित्ति तारिसं सम्मत्तकालं अणुपालिअ'पूरेत्ता मणुयदुर्ग सबजरिसभं'तेत्तियं कालं मणुयदुर्ग वज़रिसभं च पूरेत्तु 'सबंधतेत्ति-से काले मिच्छत्तं गहित्ति तम्मि समते मणुयदुगबज-14 रिसभाणं उक्कोसं पदेससंतं भवति ॥३५॥ (मलय०)-'तमतमगोत्ति। 'तमस्तमगः'-सप्तमपृथ्वीनारकः। 'सर्वलघु'-अतिक्षिप्रं जन्मानन्तरमन्तर्मुहूर्ते गते सतीत्यर्थः । सम्य-| |क्त्वं लब्ध्वा । 'सव्वचिरमद्धं' ति-अतिदीर्घ कालं यावत् सम्यक्त्वमनुपालयन्, मनुष्यद्विकं बज्रर्षभनाराचसंहननं च बन्धेनापूर्य, ॥१॥ यतोऽनन्तरसमये मिथ्यात्वं यास्यति तस्मिन् समये बन्धाद्धाचरमभूते तयोर्मनुष्यद्विकवर्षभनाराचसंहननयोरुत्कृष्टं प्रदेश For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy