________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संखेज्या भागा ताव मज्झिमा अट्ठ वि कसाया अस्थि, परतो नत्थि । उवसमसेटिं पडुच जाव उवसंतकसायाते ताव अत्थि । 'निरयतिरियतेरसगं णिद्दाणिद्दातिगेणुवरि' त्ति-निरयतिरियएगंतपातोग्गातिं तेरस नामाति, तं जहा - निरयगति तिरियगति एगिंदियजाति जाव चोरिंदिजाति णरयाणुपुच्वि तिरियाणुपुच्वि आयावं उज्जोवं थावरं सुहमं साहारणं एए तेरस, श्रीण गिद्वितिगेण सह सोलस 'उवरिं'ति अट्टसु कसातेसु खविएसुवरि संखेज्जेसु द्वितिखंडेसु गतेसु सोलस वि जुगवं णस्संति, जाव अविणट्ठा ताव अस्थि परतो णत्थि । उवसम सेढीए उवसंतस्स वि अत्थि | ६ ||
( मलय ० ) - ' खवग' त्ति - क्षपकस्य अनिवृत्तिबादरसंपरायाद्वाया यावत् संख्या भागास्तावत् अष्टावपि अप्रत्याख्यानप्रत्याख्यानसंज्ञाः कषायाः सन्ति । परतो न विद्यन्ते, क्षीणत्वात् । उपशमश्रेणिमधिकृत्य पुनरुपशान्तमोहगुणस्थानकं यावत् सन्तो वेदितव्याः । निरयतिर्यगेकान्तप्रायोग्यं यन्नामत्रयोदशकं नरकद्विकतिर्यग्द्विकैक द्वित्रिचतुरिन्द्रियजातिस्थात्ररातपोद्योतसूक्ष्मसाधारणरूपं निद्रानिद्रात्रिकेण सह संयुक्तं कषायाष्टकक्षयादुपरि स्थितिखंडेषु सहस्रेषु गतेषु सत्सु युगपत्क्षयमेति । ततो यावन्न क्षयं याति तावत् सत्, क्षये च सति असत् । उपशमश्रेण्यां पुनरेताः षोडशापि प्रकृतय उपशान्तमोहगुणस्थानकं यावत् सत्यो वेदितव्याः ||६||
( उ० ) - क्षपितस्यानिवृत्तिवादरसम्परायाद्वाया यावत्सङ्ख्येया भागास्तावदष्टावपि कषाया अप्रत्याख्यानप्रत्याख्यानावरणसंज्ञाः सन्ति, परतो न विद्यन्ते, क्षीणत्वात् । उपशमश्रेणिमधिकृत्य पुनरुपशान्तमोहगुणस्थानं यावत्सन्तो वेदितव्याः । तथा निश्यतियेंगेकान्तप्रायोग्यं यन्नामत्रयोदशकं -नरकद्विकतिर्यग्द्विकैकद्वित्रिचतुरिन्द्रियजातिस्थावरातपोद्योतसूक्ष्मसाधारणरूपं निद्रात्रिकेण संयुक्तं कषा
For Private and Personal Use Only