SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org कर्मप्रकृतिः ॥३२॥ सत्ता स्वामित्वं ADSONGONDORE | दिप्रकृतयो न क्षीयन्ते तावत्सत्यः । तनुरागान्त इति लोभश्चेत्यत्रेतिर्यावदर्थः-यावत्तनुरागस्य सूक्ष्मसम्परायगुणस्थानकस्यान्तस्तावल्लोभश्च संज्वलनलोभश्च सन् ज्ञातव्यः, परतोऽसन् । उपशमश्रेणिमधिकृत्य तु हास्पादिप्रकृतयः सर्वा अप्युपशान्तमोहगुणस्थानं याव A सत्यो वेदितव्याः ॥७॥ मणुयगइजाइतसबायरं च पजत्तसुभगआएज्ज । जसकित्ती तित्थयरं वेयणिउच्चं च मणुयाउं ॥८॥ भवचरिमस्समयम्मि उ तम्मग्गिल्लसमयम्मि सेसा उ। आहारगतित्थयरा भज्जा दुसु नत्थि तित्थयरं ॥९॥ (चू०)–'मणुयगइजातितसबायरं च पज्जत्तसुभगमादेज्जं जसकित्ती तित्थयरं वेयणिउच्चं च मणुयाउं'एए| बारसं कमा 'भवचरिमस्समयम्मित्ति-जाव अजोगिचरिमसमतो ताव एए अत्थि, 'तम्मग्गिल्लसमयम्मि सेसा उत्ति-णव णाम तेरस णामरहिया णामकंमजा एक्कासीति नियागोयअन्नयरवेयणिज्जसहिया जाया तेसीती ते सेसा वुचंति, 'तम्मग्गिल्लसमयम्मिति-अजोगिचरिमसमयस्स जो दुचरिमो समतो ताव अत्थि, चरिमसमते | खिज्जति । 'आहारगतित्थगरा भज्जत्ति-सब्वेसु गुणट्ठाणेसु आहारगतित्थगरातिं भयणिजति । 'दुसु णत्थि | तित्थगरंति-सासायणसम्मामिच्छादिट्ठीणं तित्थगरसंत नत्थि ॥८-९॥ (मलय०)–'मणुयगई'इत्यादि-मनुष्यगतिपश्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेययश कीर्तितीर्थकरान्यतरवेदनीयोच्चैर्गोत्रमनुष्यायरूपा द्वादश प्रकृतयो भवचरमसमये सन्ति, अयोगिकेवलिचरमसमयं यावत् विद्यन्ते, परतोऽसत्य इत्यर्थः । शेषाः पुनरुक्तव्यतिरिक्ताः ॥३२॥ For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy