________________
Shri Mahavir Jain Aradhana Kendra
कर्मप्रकृतिः
॥ ८४ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तथाहि भूयस्कारोऽल्पतरोऽवस्थितोऽवक्तव्यश्च ॥ ५१ ॥
एएसिं चउन्हं लक्खणं भण्णइ
एगादहिगे पढमो एगाईऊणगम्मि बिइओ डे । तत्तियमेत्तो तइओ पढमे समये अव्व ॥ ५२ ॥ (चू० ) - 'एगादहिगे पढमो'त्ति- एगेण बिहि तिहि वा एवमादीहिं अहिंगं द्वाणं संकमंतस्स पढमं ति भूतोक्कारो बुच्चति । 'एगादीऊणगम्मि बिइयो' त्ति-एगादीहिं ऊणगं द्वाणं संकमंतस्स 'विइओ'त्ति - अप्पतरो वुञ्चति । 'तत्तिय मेत्ते' - वट्टमाणस्स 'तइओ' त्ति-अवट्ठितो वुञ्चति । 'पढमे समए अवन्त्तव्वोत्ति-तं तं भावं परिवजमाणस्स अभावाते अवत्तत्र्वगं वुच्चति ॥ ५२ ॥
For Private and Personal Use Only
(मलय ० ) - एतेषां चतुर्णां लक्षणमिदम्- 'एगादहिगे' त्ति । इह बन्धमाश्रित्य भावना क्रियते । बन्धो द्विधा - मूलप्रकृतीनामुत्तरप्रकृतीनां च । तत्र मूलप्रकृतीनां बन्धः कदाचित् अष्टानां, कदाचित् सप्तानां कदाचिद् पण्णां, कदाचिदेकस्याः । तत्र यदा स्तोकाः प्रकृतीराबध्नन् परिणामविशेषतो भूयसीः प्रकृती बन्धाति, यदा सप्त बद्ध्वा अष्टौ बध्नाति यद्वा षट् एकां च बद्धा सप्त, तदा स बन्धो भूयस्कारः । तथा चाह - 'एगादहिगे पढमो, एकादिभिरेकद्विश्याभिः प्रकृतिभिरधिके बन्धे प्रथमः प्रकारो भवति, भूयस्कारो बन्धो भवतीत्यर्थः । । यदा तु प्रभूताः प्रकृतीबंधनन् परिणामविशेषतः स्तोका बद्धुमारभते, यथाऽष्टौ बद्धा सप्त बध्नाति सप्त वा बद्धा षट्, षड्वा बद्धा एकां तदानीं स बन्धोऽल्पतरः । तथा चाह- 'एगाईऊणगम्मि बिइओ उ', एकादिभिरेकद्वित्र्यादिभिः प्रकृतिभिरूने बन्धे द्वितीयः प्रकारः अल्पतर इत्यर्थः । तथा स एव भूयस्कारो वा द्वितीयादिषु समयेषु तावन्मात्रतया प्रवर्तमानोऽवस्थित इति व्यपदेशं लभते । तथा चाह 'तति
ि
Da
सत्ता
प्रदेश सत्क
र्मस्थान
प्ररूपणा
॥८४॥