________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मप्रकृतिः
म०
दर्शनावरणस्य संवेध भंगाः
॥९९॥
BREGOESHDOOGos
___ मनुष्येषु
१४ या० (आयुर्वधादर्वाग् )||
| युषी सती २, एष भङ्गो मिथ्यादृष्टेः, अन्यस्य नरकायुरबन्धक
त्वात् । तिर्यगायुषो बन्धो मनुष्यायुष उदयस्तियङ्मनुष्यायुषी १ मे (आयुर्वधकाले) सती ३, एष विकल्पो मिथ्यादृष्टेः सासादनस्य वा, मनुष्यायुषो १-२ ( , ) बन्धो मनुष्यायुष उदयो द्वे मनुष्यायुषी सती ४, एष भङ्गो
मिथ्यादृष्टेः सासादनस्य वा, देवायुषो बन्यो मनुष्यायुष उदयो
देवमनुष्यायुपी सती, एष भङ्गोऽप्रमत्तगुणस्थानं यावत् ५। ७ या० ( , )
बन्धोपरमे तु मनुष्यायुष उदयो नरकमनुष्यायुषी सती ६, ,, (बंधोपरमे) मनुष्यायुष उदयस्तियङ्मनुष्यायुषी सती ७, मनुष्यायुष उदयो
द्वे मनुष्यायुषी सती ८, एते त्रयोऽपि भङ्गा अप्रमत्तगुणस्थानं
यावत् , नरकतिर्यङ्मनुष्यायुर्वन्धानन्तरं कस्यचित्संयमप्रतिपम. म० , ,
तेरपि भावात् । मनुष्यायुप उदयो देवमनुष्यायुपी सती ९, एष ११ या० (,) भङ्ग उपशान्तमोहगुणस्थानं यावत् , देवायुषि बद्धेऽप्युपशम
श्रेण्यारोहसंभवात् । अथ दर्शनावरणस्य बन्धोदयसत्तास्थानान्युच्यन्ते-अस्य त्रीणि बन्धस्थानानि, नव षड् चतस्रश्चेति । तत्र सर्वप्रकृतिसमुदायो नव,
॥९॥
For Private and Personal Use Only