SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मप्रकृतिः म० दर्शनावरणस्य संवेध भंगाः ॥९९॥ BREGOESHDOOGos ___ मनुष्येषु १४ या० (आयुर्वधादर्वाग् )|| | युषी सती २, एष भङ्गो मिथ्यादृष्टेः, अन्यस्य नरकायुरबन्धक त्वात् । तिर्यगायुषो बन्धो मनुष्यायुष उदयस्तियङ्मनुष्यायुषी १ मे (आयुर्वधकाले) सती ३, एष विकल्पो मिथ्यादृष्टेः सासादनस्य वा, मनुष्यायुषो १-२ ( , ) बन्धो मनुष्यायुष उदयो द्वे मनुष्यायुषी सती ४, एष भङ्गो मिथ्यादृष्टेः सासादनस्य वा, देवायुषो बन्यो मनुष्यायुष उदयो देवमनुष्यायुपी सती, एष भङ्गोऽप्रमत्तगुणस्थानं यावत् ५। ७ या० ( , ) बन्धोपरमे तु मनुष्यायुष उदयो नरकमनुष्यायुषी सती ६, ,, (बंधोपरमे) मनुष्यायुष उदयस्तियङ्मनुष्यायुषी सती ७, मनुष्यायुष उदयो द्वे मनुष्यायुषी सती ८, एते त्रयोऽपि भङ्गा अप्रमत्तगुणस्थानं यावत् , नरकतिर्यङ्मनुष्यायुर्वन्धानन्तरं कस्यचित्संयमप्रतिपम. म० , , तेरपि भावात् । मनुष्यायुप उदयो देवमनुष्यायुपी सती ९, एष ११ या० (,) भङ्ग उपशान्तमोहगुणस्थानं यावत् , देवायुषि बद्धेऽप्युपशम श्रेण्यारोहसंभवात् । अथ दर्शनावरणस्य बन्धोदयसत्तास्थानान्युच्यन्ते-अस्य त्रीणि बन्धस्थानानि, नव षड् चतस्रश्चेति । तत्र सर्वप्रकृतिसमुदायो नव, ॥९॥ For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy